SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ ३०० योविधिनिषेधरूपयोरेकतरप्रतिषेधेऽन्यतरस्यावश्यं विधिनावादन्यतरपदाभ्युपगमस्तत्र च प्रागुक्त एव दोषः ।६। अथवाऽनुनयरूपत्वेऽवस्तुत्व. प्रसङ्गः।नेदाऽनेदलदणपदक्ष्यव्यतिरिक्तस्य मार्गान्तरस्याऽनस्तित्वात अनार्हतानां हि वस्तुना निन्नेन वा नाव्यमनिन्नेन वा । तउन्नयाऽतीतस्य वन्ध्यास्तनन्धयप्रायत्वात् । एवं विकल्पत्रयेऽपि दणपरंपरावासनयोरनुपपत्तौ पारिशेप्यानेदाऽनेदपद एव कदीकरणीयः । ७ । न च “प्र. त्येकं यो नवेदोषो यो वे कथं न सः” इति वचनादत्रापि दोषताइवस्थ्यमिति वाच्यं । कुक्कुटसर्पनरसिंहादिवज्जात्यन्तरत्वादनेकान्तपदस्य । ७ । नन्वाहतानां वासनादणपरंपरयोरङ्गीकार एव नास्ति । तत्कथं तदाश्रयन्नेदाऽनेदचिन्ता चरितार्या इति चेन्नैवं । स्याक्षाद rrrrrrrrrrrrrrrrr rrrrrrrrrrrrrrrrrr-Fariwarmers पण वादीनुं ते कहे, उचित नथी, केमके विधिनिषेधरूप एवा नेदाऽनेदमांयी एकनो ज्यारे निषेध करवामां आवे, त्यारे बीजाना अबश्यविधिन्नावश्री बेमायी एक पदनो स्वीकार थायन, अने तेम करवामां तो पूर्वे कहेलोन दोष आवी नन्ने दे. । ६ । अथवा अनुनयस्वरूपपणामां अवस्तुपणानो प्रसंग थाय डे, केमके नेदाऽनेदनदणवाला वे मार्गाशिवाय त्रीनो मार्ग तो नश्री; कारणके जेन जैनमतने नश्री मा. नता, तेनए मानेलो पदार्थ कांतो निन्न होय अने कांती अनिन्न होय, केमके ते बे शिवाय त्रीनो पद तो (तेनमाटे) वैध्यापुत्र सरखो बे, अर्थात् नश्री. एवीरी ते त्रणे विकल्पोमां कणपरंपरा अने वासनानी उपपत्ति न होते ते बाकी रहेलो नैदाऽनेद पहज स्वीकारवालायक रह्यो. । । वन्नी 'एकमां ने दोष होय, ते बन्नेना नावमां केम न होय ? ' एवीरीतना वचनथी अहीं पण तेवोन दोष आवे बे, एम नही बोलवू; केमके कुकमसर्प तथा नरसिंहादिकनीपेवे अनेकांतपदने जात्यंतरपणुं . । ७ । जैनोने तो वासना अने दणपरंपरानो स्वीकारन
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy