SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ नेदे वासना वा स्यात् दणपरंपरा वा । न ध्यं । यदि यस्मादन्निनं न तत्ताः पृथगुपत्लन्यते । यथा घटात् घटस्वरूपं । केवलायां वासनायामन्वयित्वीकारः। वास्याऽनावे च किं तया वासनीयमस्तु । इति तस्या अपि न स्वरूपं वितिष्टते । कणपरंपरामात्राङ्गीकरणे च प्राञ्च एव दोषाः । ४ । न च नेदेन ते युज्यते । सा हि निन्ना वासना दणिका स्यादक्षिणका वा । दणिका चेत्तर्हि दणेभ्यस्तस्याः पृथक्कल्पनं व्यर्थ । अदणिका चेदन्वयिपदार्थाच्युपगमेनागमवाधः तथा च पदार्यान्तराणां दणिकत्वकल्पनाप्रयासो व्यसनमात्रम् । ५। अनुनयपदेणापि न वटेते । स हि कदाचिदेवं ब्रूयात् । नाहं वासनायाः कणश्रेणितोऽनेदं प्रतिपद्ये । न च नेदं । किं त्वनुनयमिति . तदप्यनुचितं । नेदाऽन्नेद बन्ने घटती नश्री, केमके तेन्ना अनेदमां कांतो वासना होय, अथवा कांतो दणपरंपरा होय, परंतु बन्ने न होय, केमके जे जेनायी अनिन्न होय, ते तेनायी जू होतुं नश्री, जेम घटथी घटनुं स्वरूप. के. वन्न वासनामां अन्वयी स्वीकार ; अने वास्यनो अन्नाव होते बते तेणीनावमे शुं वासीशकाशे? माटे एवीरीते ते वासनानुं स्वरूप पण टकी शकतुं नश्री; अने मात्र दणपरंपरा स्वीकारवामां तो पूर्वनान दोषो आवे . । । । हवे नेदवमे पण ते बन्ने घटीशकती नश्री, केमके ते निन्नवासना दणिक होय ? के अदणिक होय? जो दणिक होय तो कणोथी तेणीनी जूदी कल्पना करवी फोकट जे; अने तेम होते उते तो बीजा पदार्थोना दणिकपणानी कल्पनानो जे प्रयास करवो, ते फक्त व्यसनरूपन . । ५। हवे अनुन्नयपदवझे पण ते बन्ने घ. टती नश्री. (ते कहे डे) ते वादी कदाच एम कहे के, हुं वासनानो कणपरंपराथी अनेद स्वीकारतो नथी, तेम नेद पण स्वीकारतो नथी, परंतु अनुनय एटने नही अनेद अने नही नेद, एम स्वीकारुं बुं.
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy