SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ श्ए३ त्वन्यः क्षणो बदः दाणान्तरस्य मुक्ति रिति मोहाऽनावः प्राप्नोति । १२। तथा स्मृतिनङ्गन्दोपः । तथाहि । पूर्वबुड्याऽनुलतेऽर्थे नोत्तरबुद्धीनां स्मृतिः संभवति । ततोऽन्यत्वात्सन्तानान्तरबुदिवत् । न ह्यन्यदृष्टोऽर्थोऽन्येन स्मयते । अन्यथा एकेन दृष्टोऽर्थः सर्वेःस्मर्यत । स्मरणा ऽनावे च कौतस्कुती प्रत्य निझाप्रसूतिः । तस्याः स्मरणानुनवोनयसंनवत्वात् । पदार्थप्रेक्षण प्रबुहप्राक्तनसंस्कारस्य हि प्रमातुः स एवायमित्याकारणेयमुत्पद्यते । १३ । 'अय स्यादयं दोषो यद्यविशेषेणान्यदृष्टमन्यः स्मरतीत्युच्यते । किं त्वन्यत्वेऽपि कार्यकारण नावादेव चस्मृतिः । निन्नसंतानबुझीनां तु कार्यकारणनावो नास्ति । तेन संता ने, के जे बंवायेतो ; अने कणक्यवादमां तो अन्यकण बंधाय डे, अने मुक्ति तो बीना लणनी थाय ने, माटे एवीरीते मोकनो अ. मात्र प्राप्त थाय डे. । १२ । वत्ती कणिकवादमां स्मृतिनंगरूप दोष आवे डे. ते कहे जे. पूर्वबुझिए अनुनवेला .पदार्थमां नत्तर बुझिननी स्मृति संन्नवती नयी, केमके संतानांतरनीपेठे तेथी ते जूद जे; वली अन्ये जोयेना पदार्थ- अन्य स्मरण करी शकतो नथी; अने नो तेम न होय तो एके दीला पदार्थ- सबलान स्मरण करीले; अने ज्यारे स्मरणनो अन्नाव थयो, त्यारे ते पदार्थना पिश्चाननी उत्पत्तिज क्यांथी थाय? केमके ते तो स्मरण अने अनुन्नव एम बनेपूर्वक थाय बे; कारणके पदार्यने जोवाथी नत्पन्न श्रयेन डे, पूर्वसंस्कार जेने एका प्रमाताने 'आ तेज ' एवीरीतना आकारे करीने ते पिश्चान थाय. २ । १३ । (अहीं वादी कहे डे के) अविशेषे करीने अन्ये जोएवं अन्य स्मरण करे , एम जो कहीयें, तो आ दोष आये ले. परंतु अन्यपणामां पण कार्यकारणना नावथीन स्मृति जे, पण निन्नसंतानबुद्धिने तो कार्यकारण नाव नथी, अने तेथी बीना संतानोने स्मरण श्रतुं
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy