SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ काश्रयाऽनावाहिशेवानाधायकः प्रतिक्षणमपूर्ववउपजायमानो निरन्वयविनाशी गगनलङ्घनाच्यासवदनासादितप्रकर्षो न स्फुटाऽनिशानजननाय प्रनवतीत्यनुपपत्तिरेव तस्य । समलचित्तहणानां स्वाना विक्याः सदृशारंजणशक्तेरसदृशारंनं प्रत्यशक्तेश्चाकस्मादनुच्छेदात् । १० किं च' समलचितहणाः पूर्व स्वरसपरिनिर्वाणाः । अयमपूर्वो जातः । सन्तानश्चैको न विद्यते । बन्धमोदो चैकाधिकरणों । न विषयनेदेन वतेते । तत्कस्येयं मुक्तियं एतदर्थं प्रयतते । ११ । अयं हि मोदशब्दो बन्धनविच्छेदपर्यायः । मोदश्च तस्येव घटते यो बड़ः । दणदयवादे । ए । नावनाप्रचय तेनुं कारण , एम तुं माने जे, पण ते नावनाप्रचय स्थिरैकाश्रयना अन्नावश्री विशेषने नही धारण करतो थको, कणदणप्रते अपूर्वनी पेठे नत्पन्न यतो थको, अन्वयरहित विनाशवालो, अने आकाशोलंबनना अच्यासनी पेठे अपार, एवो श्यो थको प्रगट अनिशान नत्पन्न करवामाटे शक्तिवान् यतो नश्री; माटे एवीरीते ते विशुझानोत्पत्तिनी अप्राप्तिन डे; केमके समतचित्तहणोने स्वा. नाविक एवी तुल्यारंननी शक्ति , अने अतुल्य आरंजनी शक्ति नथी, माटे तेनो अकस्मात् नच्छेद थतो नथी. । १० । वली समनचित्तदणो पूर्वे तो पोताना वनावश्रीज नष्ट यया हता, अने आ निर्मल चित्तदण तो अपूर्व उत्पन्न थयो, माटे एक संतान तो रह्यं नही, अने बंधमोद तो एकाधिकरणवाला डे, माटे विषयन्नेदवमे वर्तता नश्री; माटे आ मुक्ति कोनी ? के जे तेनेमाटे प्रयत्न करे. । ११ । वत्नी या मोदशब्द तो बंधनविच्छेदना पर्यापरूप ने ; अने मोद तो तेनेज़ घटे १ ननु स्थायिसंस्काराऽभावेऽपि पूर्वपूर्वज्ञानक्षणत्वसित एव उत्तराचरक्षण उत्पद्यते स्ककसबीजसंतानवादित्याह समलेति ।। . .. २. ननपदेशजन्यज्ञानप्रवाहस्य सदृशारंभणेऽपि प्रथम पराक्षतपत्यस्य निर्मलस्यांते निर्मल तमस्य साक्षात्काराध्यायकतया न दोष इत्यत आह किंचेति ॥
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy