SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ५० इयौरव स्थितयोर्हि प्रतिसंधानमुनयानुगामिना केन चित्क्रियते । यश्वानयोः प्रतिसंघात । स तेन नान्युपगम्यते । स ह्यात्माऽन्वर्य। न च प्रतिसंधत्ते इत्यस्य जनयतीत्यर्थः । कार्यहेतुप्रसङ्गात् । तेन वादिनाऽस्य हेतोः स्वनावहेतुत्वेनोक्तत्वात् । ६ । स्वन्नाव हेतुश्च तादात्म्ये सति नवति । निन्नकालाविनोश्व चित्तचित्तान्तरयोः कुतस्तादात्म्यं । युगपना विनोश्च प्रतिसन्धेयप्रतिसन्धायकत्वाऽनावापत्तिः । युगपना वित्वेविशिष्टेऽपि किमत्र नियामकं यदेकः प्रतिसन्धायकोऽपरश्वप्रतिसधेय इति । अस्तु वा प्रतिसन्धानस्य जननमर्थः सोऽप्यनुपपन्नस्तुल्यकालत्वे हेतुफलभावस्याभावात् । निन्नकालत्वे च पूर्वचित्तणस्य विनष्टत्वात् नुतरं चित्तणः कथमुपादानमन्तरेणोत्पद्यतामिति यत्कि - ; `श पामनाएं चित्तणो बीजां चित्तने जोमी शकतां नथी । ५ । वली अवस्थित एवा बन्नेनी संधि कोइक ननयानुगामी करीशके बे, अने या बन्ने चितकणाने जे जोमनार बे, तेने तो ते स्वीकारतो नश्री ते तो आत्माऽन्वय बे, पण जोमीत्र्यापै बे, माटे तेने ते उत्पन्न करे बे, 'एव कार्यहेतुना प्रसंगयी जाणवो नही; केमके ते वादी ए ते हेतुने स्वभावहेतुपणायें करीनें कहेलो बे. । ६ । वली स्वभावहेतु तो तादा त्म्यपणुं होते ते थाय बे ने जिन्नसमये थनारा चित्ताने चित्तांतरने तादात्म्यपणुं क्यां रधुं ? अने समकाले नारा ते चित्त अने चित्तांतरने प्रतिसंश्रेय ने प्रतिसंधायकपणाना प्रभावनी आपत्ति थाय बे. वली विशेषरी ते समकाले थवापणुं होते ते पण, एक प्रतिसंधायक बे, ने बीजो प्रतिसंधेय बे, तेनी खातरी शुं ? अथवा प्रतिसंघाने उत्पन्न करनारो पदार्थ थान ? पण ते पदार्थ पण उपपन्न नयी, केमके कार्यकारणभाव तुल्यसमये होतो नथी. वली जिन्नस - मयपणामां पूर्वनो चित्त नष्ट थवाश्री नृपादान विना उत्तरनो चित्त
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy