SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २०ए नवणस्य चाऽतकमनोगः वयमझतस्य कर्मण: फलोग्नोगादिति । अत्र कर्मशब्द उनयत्रापि योज्यः । तेन कृतकर्मप्रणाश इत्यर्थो दृश्यः । बन्यानुलोम्पाञ्चेत्यमुपन्यास. । ३ । तथा नवनङ्गन्दोवो नव आजवीनावलक्षण: संसारस्तस्य नङ्गो विलोपः स एव दोषः दणिकवादे प्रसज्यते । परलोकाऽनावप्रसङ्ग इत्यर्थः । परलोकिनः कस्यचिदनावान् । ४ । परलोको हि पूर्वजन्मकतकर्मानुसारेण नवति । तच्च प्राचीनझानदणानां निरन्वयं नाशाकेन नामोपनुज्यतां जन्मान्तरे। ..... यञ्च मोदाकरगुप्तेन यञ्चितं तच्चित्तान्तरं प्रतिसंधत्ते । यथेदानींतनं चित्तं । चित्तं च मरणकालनावीति नवपरंपरामिध्ये प्रमाण मुक्तं तव्यर्थ । चित्तदणानां निरवशेषनाशिनां चित्तान्तरप्रतिसंधानाऽयोगात् ।। 2. contenanamannnnnnnnnnnnnnnnnnnnnnnnnora मना फलनो उपन्नोग तेने मलतो नश्री; तथा ज्ञानना नतरहणने नहीं करेला कर्मना नपन्नोग थाय डे, केमके पोते नही करेला कमनुं फल तेन नोगवq पझे ले. अहीं कर्मशब्दने बन्ने बाजुए जोमी लेवो. तेथी करेनां कर्मनो विनाश थाय डे, एवो अर्य जाणवो. बं. धानुलोम्यथी एवो उपन्यास जाणवो. । ३ । तथा नवन्नंग नामनो दोष यावे. नव एटने आजवीनावरूप संसार, तेनो जे नंग एटले किनाश, तेरूप दोष दणिकवादमां प्राप्त थाय , अर्थात् परलोकना . अन्नावनो प्रसंग श्राय डे, एवो अर्थ जाणवो ; केमके परलोकमां जनारको रहेतो नश्री ।।। परलोक ते पूर्व जन्ममां करेला कोंने अनुसारे थाय ने, अने पूर्वझानदणो तो अन्वयरहित नष्ट थयेला होवाश्री, जन्मांतरमां ते कर्मने कोण नोगवी शके ? वली मोदाकरगुप्ते 'जे चित्त डे. ते बोजां चितने जोमी आपे , जेम अहीतुं चित्त. अ. ने चित्त ने ते मरणसमये थनारुं छे' एवीरीते नवोनी. परंपरानी सिदिमाटे जे प्रमाण कमु डे, ते फोकटन डे; केमके अवशेषरहित ना
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy