SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ ..... ---- २६६ अपि तद्देशनियमकारणाऽनावात् । सति ह्यर्थसन्नावे यदेशोऽर्थस्तद्देशोऽनुन्नवस्तदेशाच तत्पूर्विका वासना । बाह्यार्थाऽनावे तु तस्याः किंकृतो देशनियमः । ७३ । अथास्ति तावादारोपनियमः । न च कारणविशेषमन्तरेण कार्यविशेषो घटते । बाह्यश्चार्यों नास्ति । तेन वासनानामेव वैचित्र्यं तत्र हेतुरिति चेत्तघासनावैचित्र्यं बोधाकारादन्यदनन्या । अनन्यच्चेद्बोधाकारस्यैकत्वात्कस्तासां परस्परतो विशेषः । अ. न्यच्चेदर्थे कः प्रषः । येन सर्वलोकप्रतीतिरपन्हूयते । । । तदेवं सिहो छानार्थयोर्नेदः । तथा च प्रयोगः। विवादाध्यासितं नीलादि झानाध्यतिरिक्तं विरुधर्माध्यस्तत्वात । विरुधर्माध्यासश्च ज्ञानस्य श नियमहेतु नथी. । । वामनाना नियमथी तेना आरोपनो नियम , एम जो कहीश, तो ते युक्त नथी; केमके ते वासनाने पण ते देशना नियमकारणनो अन्नाव ले. पदार्थनो सनाव होते बते, देशवालो पदार्थ होय, ते देशनो अनुन्नव थाय डे, अने ते देशसंबंधि ते पूर्वक वासना थाय ; अने बाह्य पदार्थनो ज्यारे अन्नाव होय, त्यारे ते वासनानो देशनियम कोनो करेलो थाय ? । ३ । आरोपनियम तो , अने कारण विशेषविना कार्यविशेष घटतुं नथी । वली बाह्य पदार्थ तो नथी, तेश्री वासनाननुन विचित्रपणुं तेमां हेतुरूप , एम जो कहीश, तो ते वासनाननुं विचित्रपणुं बोधाकारथी निन्न ? के अभिन्न ? जो अनिन्न , तो बोधाकारने एकपणुं होवाथी ते वासनाननो परस्पर नेद शानो डे ? अने जो निन्न दे, तो पदार्थपर तने शेष शामाटे थाय ? के जेणे करीने सर्व लोकोनी प्रतीति नलवाय डे. 10४ । माटे एवीरीते ज्ञान अने पदार्थवच्चे नेद सिइ थयो. तेनो प्रयोग नीचेप्रमाणे जाणवो. विवादवानुं नीलादिक विरु धर्म धारण करतुं होवाथी ज्ञानथ निन्न ठे. विरुम धर्म एवीरीते जाणवो के, झान शरी
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy