SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ c har २६५ बुद्धि । तदेवमनयोयुगपद्ग्रहणात्सहोपलंन नियमोऽस्ति । अन्नेदश्च नास्ति । इति सहोपत्तंन नियमरूपस्य हेतोर्विपदाव्यावृत्तेः संदिग्धत्वात संदिग्वाऽनैकान्तिकत्वम् । 60 | असिइश्च सहोपलंननियमः । नीसमेतदिति बहिर्मुखतयाऽर्थेऽनुन्न्यमाने तदानीमेवान्तरस्य नीलानुनवस्याऽननुन्नवादिति कथं प्रत्यक्तत्यानुमानेन झानार्थयोरनेदसिध्या चान्तत्वम् । ७१ । अपि च प्रत्यदत्य चान्तत्वेनाऽबाधित विषयत्वादनुमानस्यात्मलानः । लब्धात्मके चानुमाने प्रत्यदस्य चान्तत्वमित्यन्योऽन्याश्रयदोषोऽपि उर्निवारः। अाऽनावे च नियतदेशाधिकरणाऽप्रतीतिः। कुतः । न हि तत्र विवक्षितदेशेऽयमारोपयितव्यो नान्यत्रेत्यस्ति नियमहेतुः । ७२ । वासना नियमात्तदारोपनियम इति चेन्न । तस्या ཀ ཀ བས་ ༡༤ रसंवेदनपणावमेज नीलाने ग्रहण करे , अने मात्र स्वसंवेदनपणावमेज नीलबुझिने ग्रहण करे . माटे एवीरी ते ते बन्नेने एकीवेनाये ग्रहणकरवायी सहोपत्नननो नियम जे, अने अन्नेद नथी, एवीरीते सहोपलंन नियमरूप हेतुने, विपदयी व्यावृत्ति होवाथी संदिग्ध थवाथी संदिग्धोकांतिकपणुं D. । 00 | वन्नी सहोपलंन नियम असि ने, केमके आ नीन्दु डे, एवीरीते बहिर्मुखपणायें करीने पदार्थ अनुन्नवाते बते, तेन वखते अंतरंग नीला एवा अनुन्नवने नही अनुन्नववाथी, अनुमाने करीने झान अने पदार्थ वच्चेनी अनेदसिभिवमे प्रत्यदने चांतपणुं शानु डे ? । ७१। वली प्रत्यदना ब्रांतपणावमे अबाधितविषयपणाश्री अनुमानने टेको मले, अने अनुमानने टेको मनवाथी प्रत्यदते बांतपणुं थाय, एवीरीतनो अन्योऽन्याश्रय नामनो दोष पण अहीं टलीशकतो नथी. वन्नी पदार्य नो अन्नाव होते ते चोकस प्रदेशन अधिकरणनी प्रतीति यती नथी. शामाटे ? तो के ते विवक्षित प्रदेशमां आ पदार्थने आरोपवो, अने बीजी नगोये नही, एवो कोश
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy