SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २५५ ૧ तदभावादसच्चप्राप्तिः । ५४ । अनित्याश्चेत् दणिकाः कालान्तरस्थायिनो वा । कणिकाचेत्सहेतुका निर्हेतुका वा । निर्हेतुकाचेन्नित्यं सत्वमसत्वं वा स्यान्निरपेक्षत्वादपेक्षातो हि कादाचित्कत्वं । सहेतुकाचेकिं तेषां स्थूलं किंचित्कारणं परमाण्वो वा । न स्थूलं । परमाणुरूपस्यैव बाह्यार्थस्याऽङ्गीकृतत्वात् । न हि परमाणवः । ते हि सन्तोऽसन्तः तो वा स्वकार्याणि कुर्युः । सन्तश्रेत्किमुत्पत्तिक्षण एवं कणान्तरे वा । नोत्पत्तिणे तदानीमुत्पत्तिमात्रव्यग्रत्वात् तेषां । ५५ । थ जूतियैवा क्रिया सैव कारणं सैव चोच्यते " इति वचनात् भवनमेव तेषामपरोत्पत्तौ कारणमिति चेदेवं तर्हि रूपाणवो रसाणूनां । ते च 66 मांज सर्व पदार्थोनी क्रिया करवाथी, बीजी दणे तेना अभावथी - तापानी प्राप्ति शे. । ५४ । हवे जो ते परमाणु नित्य होय, तो ते कणिक, के कालांतरस्थायी बे ? जो ऋणिक बे, तो हेतुसहितबे के हेतुरहित बे ? जो हेतुरहित बे, तो अपेक्षाथी नित्यबतापणुंबे के तापणुं बे ? केमके अपेक्षायी तो कादाचित्कपणं बे. जो हेतुसहित बे, तो तेनुं कई स्थूल कारण बे, के परमाणुन बे ? स्थूल तो नही, केमके बाह्य पदार्थ ने तो परमाणुरूपे स्वीकार्यों बे ; तेम परमाणुन पण नहीं, केमके ते परमाणुन बता, बता के बता बता पोतानां कार्यों करे बे ? जो कहश के बता, तो शुं नृत्पत्तिणेज, के क्षणांतरे करे ? उत्पत्तिक्षणे तो नहीं, केमके ते वखते तो तेन फक्त नृत्पत्तिमांज व्यग्र होय . । ५५ । 'जे या 'थवुं ' तेज क्रिया अने तेज कारण कहेवाय बे' एम कहेल होवाथी ' यवुं ' तेज तेनी अपरोत्पत्तिमां कारण बे, एम जो कहीश, तो रूपना परमाणुन रसना १ यदेवाऽर्थक्रियाकारि तदेव परमार्थसत् इतिवचनात् ॥ २ नित्यं सत्त्वमसत्त्वं वा । हेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कसंभवः ॥
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy