SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ ए प्रमाणाऽनावात् । प्रमाणं हि प्रत्यदमनुमानं वा । न तावत्प्रत्यदं तत्साधनबकदं । तदि योगिनां स्यादस्मदादीनां वा । नाद्यम् । अत्यन्तविप्रलष्टतया अज्ञमात्रगम्यत्वात् । नहि दितीयमनुन्नववाधितत्वात् । न हि वयं अयं परमाणुरयं परमाणु रिति स्वप्नेऽपि प्रतीमः । स्तंनोऽयं कुंनोऽयमिति एवमेव नः सदैव संवेदनोदयात् । ५२ । नाप्यनुमानेन तत्सिहिः । अणूनामतीनिश्यत्वेन तैः सह अविनान्नावस्य क्वापि निङ्गे ग्रहीतुमशक्यत्वात् । ५३ । किं चामी नित्या अनित्या वा स्युः । नित्याश्चेत्क्रमेणाऽर्थ क्रियाकारिणो युगपा । न क्रमेण स्वनावनेदेनाऽनित्यत्वापत्तेः । न युगपदेकदण एव कृत्स्नार्थ क्रियाकरणात् । कणान्तरे ལ་་་ ག་ འགག ཀ ཀཀཀ ཀ་ང་ཀ་འ་འཀའཀཀཀཀཀཀཀ བ་ ཀ་བ་ཀ་ ཀ་ང་ཀ་བ་ཀ་ཡག་ ले? परमाणुरूप ले ? के स्यूलअवयवीरूप ? प्रमाणना अन्नावथी परमाणुरूप तो नथी. वली ते प्रमाण प्रत्यक्ष प्रमाण ? के अनुमानप्रमाण ? प्रत्यक्ष प्रमाण तो तेने साधवामां समर्थ नथी. के. मके ते प्रत्यक्ष प्रमाण योगीनने होय, के आपणादिकोने होय? तेमां पेहेलो पद तो योग्य नथी, केमके अत्यंत दूरपणावमे ते तो फक्त अज्ञकरवारूपज डे; तेम बीजो पद पण युक्त नथी, केमके ते अनुनवबाधित डे, केमके आ परमाणु , आ परमाणु बे, एवी आपणने खप्नमां पण प्रतीति थती नश्री ; पण आ स्तंन डे, आ कुंन , एवी रीतेन आपणने हमेशां ज्ञान उत्पन्न थाय . । ५२ । वली अनुमानप्रमाणवमे पण तेनी सिदि थती नथी, केमके परमाणुन ने अतींशि- . यपणुं होवाथी तेउनी साथे अविनान्नाव कोइ पण लिंगमां ग्रहणं करीशकातो नश्री. । ५३ । वल्ली आ परमाणुन नित्य होय, के अनित्य होय ? नित्य होय तो क्रमवमे अर्थक्रिया करनारा होय ? के एकीवखते करनारा होय? क्रमवमे तो नही, केमके तेयी तो वनावनेदवमे अनित्यपणानी आपत्ति थाय ले. एकीवखते पण नही, केमके एक द
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy