SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २४० ऽतीतः । ३५ । पूर्वापरकालनावनियतश्च कार्यकारणनावः । दणातिरिक्तं चावस्थानं नास्ति । ततः कथं ज्ञानस्योत्पत्तिः कारणस्य वि. लीनत्वात् । तलिये च ज्ञानस्य निर्विषयता अनुषज्यते । कारणस्यैव युष्मन्मते तषियत्वात् । निर्विषयं च झानमप्रमाणमेवाकाशकेशज्ञानवत् । ३६ । ज्ञानसहनाविनश्वार्थदणस्य न ग्राह्यत्वं । तस्याऽकारणत्वात् । अत आह न तुल्यकाल इत्यादि । झानार्थयोः फलहेतुन्नावः कार्यकारणन्नावस्तुल्यकालो न घटते । शानसहना विनोऽर्थदणस्य ज्ञानाऽनुत्पादकत्वात् । युगपन्ना विनोः कार्यकारणनावाऽयोगात् । ३७ । अथ प्राचोऽर्थदणस्य ज्ञानोत्पादकत्वं नविष्यति । तन्न । यत आह हेतावित्यादि । हेतावर्थरूपे झानकारणे विलीने दणिकत्वान्निरन्वयं विनष्टे ल vvvvvvvvwww फक्त पोतानी नत्पत्तिमांज व्यग्र हतुं. तेम जे दणे ज्ञान उत्पन्न थy, ते दणे अर्थ तो चाल्यो गयो. । ३५ । वली कार्यकारणन्नाव पूर्वापरकालवालो चोकस डे, अने दणशिवाय तो स्थिरता डे नही, माटे कारण नाश पाम्यापली छाननी उत्पत्ति शीरीते थाय ? वली ते नाश पामते ते ज्ञानने निर्विषयपणुं प्राप्त थाय डे, केमके तमारा मतमां तो कारणनेन तेनो विषय मानेलो डे, अने विषयविनानुं ज्ञान आकाशकेशाननी पेठे अप्रमाणन बे. । ३६ | वली शानसाथे थनारा अर्थदणने ग्राह्यपणुं नथी, केमके तेने अकारणपणुं छे; तेथी कहे जे के झान अने पदार्थनो कार्यकारणनाव तुल्यकालवालो घटतो नथी; केमके झाननी साथे थनारा अर्थदणने ज्ञानअनुत्पादकपणुं डे; तेम एकीवखते थनाराज ने कार्यकारणनावनो अयोग . ३७। पूर्वना अर्थदणने झानोत्पादकपणुं यशे, एम जो कहीश, तो ते युक्त नथी; तेनेमाटे कहे डे के-पदार्थरूप झाननुं कारण नाशपामते बसे, अर्थात् कणिक होवाथी अन्वयरहित नाशपामते ते ज्ञानरूप कार्यनो आत्म
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy