SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २४ मेव मरणं ।३। न च वाच्यमन्त्यावस्थायामेव कृत्स्नायुर्दलिकदयात् तत्रैव मरणव्यपदेशो युक्त इति । तस्यामप्यवस्थायां न्यदेण तत्वयाऽनावात् । तत्रापि ह्यवशिष्टानामेव तेषां दयो न पुनस्ततहण एव युगपत्सर्वेषामिति सिइं गर्नादारन्य प्रतिदणं मरण मित्यत्वं प्रसङ्गेन ।३३। अथवाऽपरथा व्याख्या । सौगतानां किलार्थेन झानं जन्यते । तच्च झानं तमेव स्वोत्पादकमर्थं गृह्णातीति । नाऽकारणं' विषय इति वचनात् । ततश्चार्थः कारणं ज्ञानं च कार्यमिति । ३३ । एतच्च न चारु । यतो यस्मिन् दणेऽर्थस्य स्वरूपसत्ता तस्मिन्नद्यापि झानं नोत्पद्यते । तस्य तदा स्वोत्पत्तिमात्रव्यग्रत्वात् । यत्र च क्षणे झानं समुत्पन्नं तत्रार्थोmurrrrrrrrrrrrrrrrovian nununununun देवदत्तने समय समयप्रते नदय आवता आयुदलिकोना दयथी मरण प्राप्त थाय ने. ३२ । वली एम पण नही बोलवू के, अंत अवस्थामांन सर्व आयुदन्निकोना क्यथी, तेन वखते मरण कहेवू युक्त जे; केमके ते अवस्थामां पण समस्त प्रकारे कं आयुदतिकोनो क्य थतो नथी, कारणके ते वखते पण बाकी रहेलाज आयुदक्षिकोनो दय थाय बे, पण कं तत्दणज एकी वखते सर्व आयुदतिकोनो दय थतो नथी, माटे गर्नथी मामी ने दरेक दणे मरण थाय डे, एम सिइ थयु ; एवी रीते प्रसंगोपात अहीं कडं जे. । ३३ । अथवा या पूर्वार्धनो नीचे प्रमाणे जूदीरीतथी अर्थ करवो. बौशे एम माने जे के, पदार्थवमे झान नत्पन्न थाय डे, अने ते झान तेन पोताना नुत्पादक पदार्थने गृहण करे . का डे के कारण विनानो विषय नथी.' माटे पदार्थ कारण बे, अने झान कार्य . ।३।। (हवे ते वादी ने कहे जे के) नपरप्रमाणेनुं ते तारूं कहेवू युक्त नथी; केमके जे दणमां पदार्थनी स्वरूपसत्ता जे, ते दणे तो हजु पण झान उत्पन्न यतुं नथी; केमके ते वखते तो ते २ ज्ञानकारणं । इति द्वितीयपुस्तकपाठः ॥
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy