SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ rrow-more २४३ मिति व्यक्तमस्य दणिकत्वम् । २० । अथेदृश एव खन्नावस्तस्य हेतुतो जातो यत्कियन्तमपि कालं स्थित्वा विनश्यति । एवं तर्हि मुझरादिसंनिधानेऽपि एष एव तस्य खन्नावः । इति पुनरप्यनेन तावन्तमेव कालं स्थातव्यम् । इति नैवं विनश्येदिति । २१। सोऽयमदित्सोर्वणिनः प्रतिदिनं पत्र लिखितश्वस्तनदिनन्नणनन्यायस्तस्मात्हणक्ष्यस्थायित्वेनाप्युत्पत्तौ प्रश्रमकणवत् हितीयेऽपि कणे कणक्ष्यस्थायित्वात्पु. नरपरहणक्ष्यमवतिष्ठेत । एवं तृतीयेऽपि कणे तत्स्वन्नावत्वान्नैव विनश्य दिति स्यादेतत् । । स्थावरमेव च तत् स्वहेतोर्जातं । परं बलेन विरोधकेन मुनरादिना विनश्यत इति । तदसत् । कथं पुनरेतत् घटिप्यते । न च तहिनश्यति स्थावरत्वाहिनाशश्च तस्य विरोधिना बलेन क्रियत इति । न ह्येतत्संनवति जीवति च देवदत्तो मरणं चास्य नव nnnnnnnnnnnnnnnnnnnnnnnnawa कणिकपणुं प्रगटन थयु.॥२०तेनो हेतुथी आवोज खन्नाव थयो , के ने केटलोक काल रहीने नाश पामे डे, एम जो कहेशो, तो मुरादिकना समीपमां पण, तेनो, तेज स्वन्नाव ले. अने तेथी फरीने पण तेने तेटलाज कालसुधि रहे, पमशे, अने एवीरीते नाश पामशेज नही; । २१ । अने ते नही देवानी इच्छगवाला वेपारीनो हमेशां पत्रमा खखेला प्रावतीकालना वायदा करवा सरखो न्याय थयो; अने तेथी बे कण रहेवावके करीने पण उत्पत्ति होते ते प्रथम कणनी पेठे बीजा कणमां पण बे कण रहेवाथी फरीने पण बीजा बे दण सुधि रहे, अने एवी रीते त्रीजा कणमां पण रहे, केमके तेनो तेवो खन्नाव होवाथी नाश पामेज नही, अने बतो रहे. । २२ । ते पोताना हेतुथी स्थावर ययुं बे, पण विरोधि एवा मुजरादिके बलात्कारे नष्ट कर्यु डे, एम जो कहेशो, तो ते असत्य ले ; केमके ते फरी ने केम घमाशे? वली स्थावर होवाथी ते नाशपामतुं नथी, अने विरोधिमे बनात्कारे तेनो नाश
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy