SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २४२ वेन प्रतीयेते ते परस्परं निद्यते । यथा कुगरच्छिदिक्रिये इति ।१७॥ एवं यौगाभिप्रेतः प्रमाणात्फलस्यैकान्तनेदोऽपि निराकर्तव्यः । तस्यैकप्रमातृतादात्म्येन प्रमाणात्कथंचिदन्नेदव्यवस्थितेः । प्रमाणतया परिणतस्यैवात्मनः फलतया परिणतिप्रतीतेः । १७ । यः प्रमिमीते स एवा. पादत्ते परित्यजत्युपेदते चेति सर्वव्यवहारिनिरस्खलितमनुनवात् । श्तरथा स्वपरयोः प्रमाणफलव्यवस्था विप्नवः प्रसज्यत इत्यत्तम् । १ए। अथवा पूर्वाईमिदमन्यथाव्याख्येयं । सौगताः किलेत्थं प्रमाणयन्ति । सर्व सत् कणिकं । यतः सर्व तावत् घटादिकं वस्तु मुनरसंनिधौ नाश गच्छद् दृश्यते । तत्र येन स्वरूपेणान्त्यावस्थायां घटादिकं विनश्यति तच्चत्वरूपं उत्पन्नमात्रस्य विद्यते तदानीमुत्पादानन्तरमेव तेन नष्टव्य जे (बन्ने ) साध्यसाधन नाववमे प्रतीत थाय डे, ते कुगर अने बेदन क्रियानी पेठे एकबीजाथी निन्न होय . । १७ । एवी रीते (बौशेनी) यौगशाखाये मानलो प्रमाणथी फननो एकांतनेद पण दुर करवो; केमके ते ने एक प्रमाताना तादात्म्य करी ने प्रमाणथी कथंचित अनेदनी व्यवस्था बे, केमके प्रमाणपणायें करीने परिणतन एवा आत्मानी फलपणायें करीने परिणतिनी प्रतीति ले. । १७ । जे प्रमाण करे ले, तेन ग्रहण करे , तने डे, अने नपेके , एवी रीते सर्व व्यवहारी स्खलनार हित अनुलवे बे, अने जो तेम न होय, तो खपरवच्चे प्रमाणफननी व्यवस्थानो विप्लव थाय. श्त्यलं. ।१५। अथवा आ काव्यना पूर्वार्धन (नीचे प्रमाणे) जूदीरीते व्याख्यान करवू. सौगतो एम माने ले के-सबबुं तुं, दणिक डे ; केमके घटादिक सर्व पदार्थ मुझरनी समीपे नाश पामता देखाय डे; तेमां ने स्वरूपवमे अं. त्यावस्थामां घटादिक नाश पामे , तेन स्वरूप जो उत्पत्ति वखते पण होय, तो उत्पत्तिपठी तुरतन तेने नाश पामबुं जोश्ये, एवी रीते तेनुं
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy