SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २०ए लिकत्वमत्र सामान्य विशेषात्मकत्वसाधनायोपन्यस्तमिति' । ३ए । अत्रापि नित्यशब्दवादिसंमतः शब्दैकत्वैकान्तोऽनित्यशब्दवाद्यनिमतः शब्दाऽनैकत्वैकान्तश्च प्राग्दर्शितदिशा प्रतिदेप्यः । अथवा वाच्यस्य घटादेरर्थस्य सामान्य विशेषात्मकत्वे तक्षाचकस्य ध्वनेरपि तत्त्वं । शब्दार्थयोः कथंचित्तादात्म्यान्युपगमात् । ४० । यदाहुः श्रीनबाहुस्वामिपादाः । =| 'अनिहाणं अनिहेयान । हो निन्नं अनिन्नं च ॥ खुरअग्गिमोयगुच्चारणं मि । जम्हान वयणसवणाएं ॥॥॥ नविन नवि दाहो । न पूरणं तेन निनं तु ॥ जम्हाय मोयगुच्चारणं मि तत्थेव n o..... ......... तेटलामाटे प्रस्ताव विना पण अहीं सामान्य विशेषात्मकपणुं साधवामाटे शब्दनुं पौगलिकपणुं कहीदेखामयुं जे. । ३ए । अहीं पण नित्यशब्दवादीए मानेधुं शब्दनुं एकांत एकपणुं, अने अनित्य शब्दवादीए मानेचं शब्दनुं एकांत अनेकपणुं पूर्वोक्त प्रकारथी खंमित करवू. अथवा वाच्य एवा घटादिक अर्थने सामान्य विशेषात्मकपणुं होते उते, तेना वाचक एवा शब्दने पण ते सामान्य विशेषात्मकपणुं डे, केमके शब्द अने अर्थ- कथंचित् तादात्म्यपणुं स्वीकार्यु जे. । १० । श्री नबाहुस्वामिजीए पण कह्यु के =|| अनिधान अने अनिधेय बन्ने निन्न अने अनिन्न होय डे, केमके अस्त्रो, अनि, अने मोदकना नच्चारएमां जेम मुख अथवा कानोने, बेद, दाह के (मोदकथी) पूर्णता थती नथी; अने तेथी ते निन्न . वत्ती जेम मोदकना उच्चारणमां, १ हालना समयमा पाश्चिमात्य विद्वानोए पण शोधो कहाड्युं छे के । शब्द । पौगालिक छ। केमके ते शब्दोने फोनोग्राफ नामना यंत्रमां पकडीशकाय छे। तथा बेहेराकाचआदिकथी ते ओनो अटकाव थइ शके छे। तेथी कोइ पण बुद्धिवान् माणस ते शब्दना रूपीपणाने अने पौगलिकपणाने छोडीने अरूपी एवा आकाशना गुणरूपे स्वीकारशे नहीं ॥ २ अभिधानं अभिधेयस्तु । भवति भिन्नं अभिन्नं च ॥ क्षुरअग्निमोदकोच्चारणे । यथा तु वदनश्रवणानां ॥ नापि छेदः नापि दाहः । न पूरणं तेन भिन्नं तु ॥ यथा च मोदकोच्चारणे । तथैव प्रत्ययो भवति ॥ न च भवति सः अन्यार्थे । तेन अभिन्नं तदर्थतः ॥ इतिच्छाया ॥ .:
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy