SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २०० दृश्यते । ३६ । पञ्चमः पुनरसिहः । तथाहि । न गगनगुण: शब्दोऽस्मदादिप्रत्यदत्वाद्रूपादिवदिति सिमः पौगन्निकात्वात्सामान्यविशेषात्मकः शब्द इति । ३७ । न च वाच्यं आत्मन्यपौद्गलिकेऽपि कथं मामान्य विशेषात्मकत्वं निर्विवादमनुन्यत इति । यतः संसार्यान्मनः प्रतिप्रदेशमनंताऽनन्तकर्मपरमाणुन्निः सह वह्नितापितघनकुट्टितनिर्विनागपिएमीनूतसूचीकलापवल्लोलीनावमापन्नस्य कथंचित्पौद्गलिकत्वान्यनुझानादिति । ३७ । यद्यपि स्याहादवादिनां पौद्गलिकमपौद्गलिकं च सर्व वस्तु सामान्य विशेषात्मकं तथाप्यपौद्गलिकेषु धर्माऽधर्माकाशकालेषु तदात्मकत्वमर्वाग्दृशां न तथा प्रतीतिविषयमायातीति पौद्गलिकेषु पुनस्तत्साध्यमानं तेषां सुश्र ज्ञानमित्यप्रस्तुतमपि शब्दस्य पौद्ग ammarrrrna विवरपासे नगेली मूठगेने प्रेरनारुं देखातुं नथी. । ३६ । पांचमो हेतु तो असिझ ; ते कहे जे. रूपादिकनीपेठे आपणादिकोने प्रत्यद होवाथी शब्द आकाशगुणवालो नश्री; एवी रीते शब्द पौगलिक होवाथी सामान्यविशेषात्मक सिध्ध थयो. । ३७ । वली एम पण नही बोलवु के, अपौगलिक एवा पण आत्मानेविषे सामान्यविशेषात्मकपणुं निर्विवादपणे केम अनुन्नवाय? केमके अग्निवमे तपावेला, घणथी कूटेला, अने विनागरहित पिंमरूप थयेला सूचिसमूहनीपेठे दरेक प्रदेशोप्रते अनंता अनंता कर्मपरमाणु-साथे चोटीबेठेला संसारी आत्माने कथंचित् पौजनिक लेखवानी अनुझा आपेली . । ३ । स्या. हादवादिनने तो जोके पौगनिक अने अपौगलिक, एम सर्व वस्तु सामान्यविशेषरूप ले, तोपण चर्मचकुवालानने अपौगलिक एवा धमर्मास्तिकाय, अधर्मास्तिकाय, आकाश अने कालमा देखामातुं एवं ते सामान्य विशेषात्मकपणुं बरोबर प्रतीतिमां आवी शके नही, अने पौजलिकोमा जो ते साधवामां आवे, तो तेनने तेमाटे तुरत श्रश थाय,
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy