SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ खल्वाप्ताः । ४१ । अादित्त्वान्मत्वर्थीयोऽच् प्रत्ययः । ४२ । तेषु मध्ये मुखमिव सर्वाङ्गानां प्रधानत्वेन मुख्यं । ४३ । शाखादेर्य इति तुल्ये यः । ४४ । अमर्त्यपूज्यता च तथाविधगुरूपदेशपरिचर्यापर्याप्तविद्याचरणसंपन्नानां सामान्यमुनीनामपि न दुर्घटा। अतस्तन्निराकरणाय स्वयंभुवमितिविशेषणं । ४५ । स्वयमात्मनैवपरोपदेशनिरपेक्षतयाऽवगततत्वो भवतीति स्वयंभूः स्वयंसंबुद्धस्तमेवंविधं चरमजिनेन्द्रं स्तोतुं स्तुतिविषयीकर्तामहं यतिष्ये यत्नं करिष्यामि । ४६ । अत्र चाचार्यो भविष्यत्कालप्रयोगेण योगिनामप्यशक्याऽनुष्ठानं भगवद्गुणस्तवनं मन्यमानःश्रद्धामेव स्तुतिकरणेऽ साधारणं कारणं ज्ञापयन् यत्नकरणमेव मदधीनं न पुनर्यथावस्थितभगवगुणस्तवनसिद्धिरितिसूचितवान् । ४७ । अहमिति च गतार्थत्वेऽपि परो NAVOM www.ne रीतनो क्षय नेओने होय ते 'आप्त' कहेवाय । ४१ । 'अादिपणाथी मत्वर्थी-अच्-प्रत्यय आवलो छे.' । ४२ । वळी जेम सर्व अंगोमां मुख श्रेष्ट छे, तेम तेवा आप्तोमां पण जे मुख्य छे. । ४३ । 'शाखादेर्य' ए सूत्री तुल्य अर्थमां 'य' प्रत्यय थयेलो छे. । ४४ । वळी देवोथी पूजनीकपणुं तो सुगुरुना उपदेशथी अने सेवाथी प्राप्त थयेली विद्याचरणनी संपदावाळा सामान्य मुनिओने पण दुर्लभ नथी, तेथी तेओने जूदा पाडवा माटे 'स्वयंभुवं' ए विशेषण आपेलुं छे. । ४५ । स्वयं एटले पोतानी मेळेज अर्थात् परना उपदेशनी अपेक्षा राख्याविना जे तत्वने जाणे ते 'स्वयंभ' एटले पोतानी मेळेज बोध पामेला, एवा छेल्ला (चोवीसमा) जिनेश्वरने हुं स्तुतिविषय करवाने यत्न करीश. । ४६ । अहीं आचार्य महाराज भविष्यकाळना प्रयोगे करीने योगीओथी पण न थइ शके, एवा प्रभुना स्तवनने मानता थका, स्तुति करवामां फक्त श्रद्धानेन असाधारण कारण जणावता थका ‘यत्न करवो' एज मारे आधीन छे, पण प्रभुना यथास्थित गुणोना स्तवननी सिद्धि मारे आधीन नथी, एम
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy