SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ चेन्न । ३६ । यथा निशीथचूर्णौ भगवतां श्रीमदर्हतामष्टोत्तरसहस्रसङ्ख्यबाह्यलक्षणसङ्ख्या उपलक्षणत्वेनाऽन्तरङ्गलक्षणानां सत्वादीनामानन्त्यमुक्तमेवमतिशयानामधिकृतपरिगणनायोगेऽप्यपरिमितत्वमविरुद्धं । ततो नाऽतिशयश्रिया वर्द्धमानत्वं दोषाश्रय इति । ३७ । अतीतदोषता चोपशान्तमोहगुणस्थानवर्तिनामपि सम्भविनीत्यतः क्षीणमोहाख्या प्रतिपातिगुणस्थानप्राप्तिप्रतिपत्त्यर्थं जिनमितिविशेषणं ।३।। रागादिजेतृत्त्वाजिनः । समूलकाषङ्कषितरागादिदोष इति । ३९ । अबाध्यसिद्धान्तता च श्रुतकेवल्यादिष्वपि दृश्यतेऽतस्तदपोहायाs|प्तमुख्यमितिविशेषणं । ४ ० । आप्तिर्हि रागद्वेषमोहानामैकान्तिक' आत्यन्तिकश्च क्षयः । सा येषामस्ति ते वृद्धिपणानी प्राप्ति केम कही शकाय? (तो तेने कहेवु के) एम नही । ३६ । केमके निशीथचूर्णिमा श्रीमान् अरिहंत भगवानना एक हमारने आठ बाह्य लक्षणो कहेला छे, अने उपलक्षणथी सत्वादिक अंतरंग लक्षणो अनंतां कहेलां छे; एवी रीते अतिशयोनी जोके अमुक संख्या कहेली छे, छतां तेओर्नु अपरिमितपणुं कहेवामां विरोध नथी ; अने तेथी (प्रभुनु) अतिशयोनी लक्ष्मीथी वृद्धि पामवापणुं दोषयुक्त नथी. ॥३७॥ वळी ‘दोषरहितपणुं' तो उपशांतमोह नामना (अग्यारमा) गुणठाणापर रहेलाओने पण संभवे छे, तेथी क्षीणमोह नामना पाछा नही पडनारा (बारमा) गुणठाणानी प्राप्ति अंगीकार करवा माटे 'जिन' ए विशेषण आपलं छे. । ३८ । रागादिकने जीतनार होवाथी 'जिन, ' एटले छेक मूळमाथी जेणे रागादिक दोषोने उखेडी नाखेला छे. । ३९ । बाधारहित सिद्धांतपणुं तो श्रुतकेवलि आदिकमां पण देखाय छे, तेथी तेआने जूदा पाडवा माटे 'आप्तमुख्य' ए विशेषण आपेलुं छे. । ४० । 'आप्ति' एटले रागद्वेष अने मोहनो एकांत अने अत्यंत क्षय ; अने तेवी १ निःशेषीकृतेऽपि पुनरुद्भवमाशंक्य आत्यंतिकः अभूयःसंभवदोषविनाशः
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy