SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १४० त्रिदिवपदवीप्राप्तिस्तदा परिचितस्पष्टचैतन्यपरमोपकारिमातापित्रा दिव्यापादनेन यक्कारिणामधिकतरपदप्राप्तिः प्रसज्यते । ३६ । अथाऽचित्यो हि मणिमन्त्रौषधीनां प्रभाव इति वचनाद्वै दिक मन्त्राणामचिन्त्यप्रज्ञावत्वात् तत्संस्कृतपशुवधे संभवत्येव स्वर्गप्राप्तिरिति चेन्न । इह लोके विवाह गर्भाधानजातकर्मादिषु तन्मन्त्राणां व्यभिचारोपलंनाददृष्टे स्वर्गादावपि तच निचारोऽनुमीयते । दृश्यन्ते हि वेदोक्तमन्त्रसंस्कारविशिष्टेभ्योऽपि विवाहादिन्योऽनन्तरं वैधव्याल्पायुष्कतादारिद्याद्युपदवविधुराः परःशताः । त्र्यपरे च मन्त्रसंस्कारं विना कृतेभ्योऽपि तेभ्योऽनन्तरं तहिपरीताः । ३७ | अथ तत्र क्रियावैगुण्यं विसंवादहेतुरिति चे ना, अस्पष्टचैतन्यवाला, मने अनुपकारी एवा पशुजनी हिंसावमे पण ज्यारे स्वर्गनी पदवीनी प्राप्ति थाय, त्यारे परिचयवाला, स्पष्ट चैतन्यवाला, ने परमनुपकारी एवा मातापितादिकने मारवावमे अधिक पदवीनी प्राप्ति थवी जोइए !!! | ३६ | ' मणिमंत्र औषधिजनो खरेखर अचिंत्य प्रभाव होय वे' एम शास्त्रमां कह्युं बे, माटे वैदिक मंत्रोनो ( पण ) अचिंत्य प्रभाव होवाथी, ते मंत्रोथी संस्कारेलो पशुवध करषायी स्वर्गनी प्राप्ति संभवेज बे, एम जो तुं कहीश, तो ते प्रयुक्त a; केमके या लोकमा ( पण ) विवाह, गर्भाधान तथा जातकर्मादिकमां ते वैदिक मंत्रोनो व्यभिचार जणावाथी, नही देखायेला एवा स्वर्गादिकमां पण तेना व्यभिचारनुं अनुमान थाय बे; केमके वेदोक्त मंत्रसंस्कारवाला विवाहादिको थयाबाद वैधव्यपणुं, अल्पायुषीपणुं तथा दलिपीपणुं इत्यादिक नृपश्वथी दुःखीया थयेला सेंकमोगमे माणसो देखाय बे; ने बीजान तो ते वेदोक्त मंत्रसंस्कार विना पण, ते विवाहादिक थयाबाद नलटा तेथी विपरीत एटले सुखीया देखायेला बे। ३७ । तेमां क्रियामां यतो फेरफार विसंवादनो हेतु बे, एम
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy