SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १४७ पशवः समतिलानमुदितमनसः कस्मैचिदागत्य तथाभूतमात्मानं कथयन्ति । ३१ । अथास्त्यागमाख्यं प्रमाणं । यथा =|| औषध्यः पशवो वृदास्तियश्चः पदिणस्तथा । यज्ञार्थ निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रितं पुनः = इत्यादि । ३२ । नैवं । तस्य पौरुषेयाऽपौरुषेयविकल्पान्यां निराकरिष्यमाणत्वात् । ३३ । न च श्रौतेन विधिना पशुविशसन विधायिनां स्वर्गावाप्तिरुपकार इति वाच्यं । यदि हि हिंसयाऽपि स्वर्गप्राप्तिः स्यातर्हि बाढं पिहिता नरकपुरप्रतोव्यः । शौनिकादीनामपि स्वर्गप्राप्तिप्रसङ्गात् । ३३ । तथा च पन्ति 'पारमर्षाः =|| यूपं नित्वा पशून् हत्वा । कृत्वा रुधिरकर्दमम् ॥ यद्येवं गम्यते खर्गे । नरके केन गम्यते । ।३५। किंचाऽपरिचिताऽस्पष्टचैतन्याऽनुपकारिपशुहिंसनेनापि यदि मराएला पशु सुगतिना लानथी हर्षित मनवालां थयां थकां (अहीं) आवी ने पाताने मलेलो तेवी रीतनो लान कोने कंई कहेतां नथी. । ३१ । हवे एम कहीश के आगम नामनुं प्रमाण , जेमके =| औषधि, पशुन, वृदो, तिर्यचो तथा पदिन यज्ञ माटे मृत्यु पामी ने लंच. गति पामे . इत्यादि । ।३५ । ते तारूं कहेवू युक्त नथी; केमके ते आगमनुं तो पौरुषेय अने अपौरुषेय एम बन्ने विकल्पोवमे निराकरण करवानुं जे. । ३३ । वली एम पण नही बोलवू के, वेदोक्त विधिवमे पशुहिंसा करनाराज ने स्वर्गनी प्राप्तिरूप उपकार थाय ; केमके ज्यारे हिंसावमे पण स्वर्गनी प्राप्ति थाय, त्यारे तो नरकपुरनां ारो सन्जम बीमार जाय, अने कसाश् आदिकोने पण स्वर्गनी प्राप्तिनो प्रसंग थाय. । ३३ । वली पारमर्षो कहे जे के, =॥ यज्ञस्तनने बेदीने, पशुनने हणीने तथा रुधिरनो कर्दम करीने ज्यारे स्वर्गे जवाय! त्यारे नरके कोण जशे !! = । ३५ । वनी यज्ञ करनाराउने परिचय विना १ मीमांसकाः॥ -
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy