________________
१३५ वैधर्म्यसमा जातिवति । अनित्यः शब्दः कृतकत्वाद् घटवदित्यत्रैव प्रयोगे स एव प्रतिहेतुर्वैधयेंण प्रयुज्यते । नित्यः शब्दो निरवयवत्वात् । अनित्यं हि सावयवं दृष्टं घटादीति । न चास्ति विशेषहेतुर्घटसाधर्म्यात् कृतकत्वाद नित्यः शब्दो न पुनस्तधान्निरवयवत्वान्नित्य इति । । । नत्कर्षापकर्षान्यां प्रत्यवस्थानमुत्कर्षापकर्षसमे जाती नवतः । तत्रैव प्रयोगे दृष्टान्तधर्म कंचित्साध्यधर्मिण्यापादयन्नुत्कर्षसमां जाति प्रयुङ्क्ते । यदि घटवत् कृतकत्वादनित्यः शब्दो घटवदेव मूर्तो नवतु । न चेन्मूर्ती घटवदनित्योऽपि मान्नूदिति शब्दे धर्मान्तरोत्कर्षमापादयति । ए । अपकर्षस्तु घटः कृतकः सन्नश्रावणो दृष्टः । एवं शब्दोऽप्यस्तु । नो
वरहित होवाथी नित्य नथी. । ४ । वैधर्म्यवमे जे सामा थवं, ते वैधर्म्यसमा जाति थाय ; जेमके शब्द अनित्य ने, कृतक होवाथी, घटनी पेठे ; एवी रीतना तेज प्रयोगनी अंदर, तेज प्रतिहेतु वैधयंवमे जोमवो ; जेमके शब्द नित्य डे, निरवयव होवाथी ; केमके अनित्य ने ते घटादिकनी पेठे अवयवसहित देखायेनुं जे; अहीं कंई विशेष हेतु नथी, घटना साधर्म्यथी कृतक होवाथी शब्द अनित्य बे, पण तेना वैध→थी अवयवरहित होवाथी नित्य नथी. । । नत्कर्ष अने अपकर्षवमे जे सामा थवं, ते नत्कर्षापकर्षसमा जाति थाय जे. जेमके उपरनाज प्रयोगमां दृष्टांतना कोश्क धर्म ने साध्यमिमां प्राप्त करतो बतो नत्कपसमा नामनी जातिनो प्रयोग करे ले ; जेमके ज्यारे घटनी पेठे कृतक होवाथी शब्द अनित्य ले, त्यारे घटनी पेठेज ते मूर्त पण थान? अने जो मूर्त न होय, तो घटनी पेठे अनित्य पण न थान ? एवी रीते शब्दमां बीजा धर्मनो नत्कर्ष मेलवे . ।।ए। अपकर्षसमा जातिनुं खरूप नीचे प्रमाणे ले ; जेमके घमो कृतक होतो थको अश्रावण देखाएलो ने, अने एवी रीते शब्द पण था? अने जो तेम नही तो