SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १३४ मचेतना मञ्चाः क्रोशन्ति मञ्चस्थाः पुरुषाः क्रोशन्तीति । १४ । तथा सम्यग्हेतौ हेत्वानासे वा वादिना प्रयुक्ते अटिति तदोषतत्वाप्रतिनासे हेतुप्रतिबिम्बनप्रायं किमपि प्रत्यवस्थानं जातिर्दूषणानास इत्यर्थः । सा च चतुर्विंशतिनेदा साधादिप्रत्यवस्थानन्देन । ४५। यथा साधर्म्यवैधोत्कर्षाऽपकर्षवाऽवय॑विकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्ताऽनुत्पत्तिसंशयप्रकरणाऽहेत्वपत्त्यविशेषोपपत्त्युपलब्ध्यनुपत्नब्धिनित्याऽनित्यकार्यसमाः । ४६ । तत्र साधर्म्यण प्रत्यवस्थानं साधhसमा नातिर्नवति । अनित्यः शब्दः कृतकत्वाद् घटवदिति प्रयोगे कृते साधर्म्यप्रयोगेणैव प्रत्यवस्थानं । नित्यः शब्दो निरवयवत्वादाकाशवत् । न चास्ति विशेषहेतुर्घटसाधर्म्यात्कृतकत्वादनित्यः शब्दो न पुनराकाशसाधान्निरवयवत्वान्नित्य इति । १७ । वैधण प्रत्यवस्थान यम पुरुषो शब्द करे ? । ४ । तथा वादी, योग्य हेतु अथवा हेत्वानासनो प्रयोग करते उते, तेमां दूषणपणुं न होवा बतां जलदीथी कंक पण हेतुसरखं लावीने जे सामा थवू, ते जाति एटले दूषणानास कहेवाय; अने ते साधर्म्यादिक नेदोवमे नीचे प्रमाणे चोवीस प्रकारनी . । ३५। साधर्म्य, वैधर्म्य, नत्कर्ष, अपकर्ष, वय, अवर्य, विकल्प, साध्य, प्राप्ति, अप्राप्ति, प्रसंग, प्रतिदृष्टांत, अनुत्पत्ति, संशय, प्रकरण, अहेतु, अर्थापत्ति, अविशेष, उपपत्ति, उपलब्धि, अनुपलब्धि, नित्य, अनित्य अने कार्यसमा. । ४६। त्यां साधर्म्यवझे जे सामा थवू, ते साधर्म्यसमा नामनी जाति थाय ने ; जेम शब्द अनित्य बे, कतक होवाथी, घटनी पेठे; एवी रीतनो प्रयोग करते उते, साध> प्रयोगवमेज जे सामा थवं, जेमके शब्द नित्य डे, निरवयव होवाथी, आकाशनी पेठे ; अहीं कं विशेषहेतु नथी, घटना साधर्म्यथी कृतक होवाथी शब्द अनित्य बे, पण आकाशना साधर्म्यथी अवय
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy