SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ स्थाद्वादमञ्जरौ। कृतव्ययेन दुर्गतिमेवानुकूलयतां दुर्लभः शुभपरिणामविशेष एवं च यं कंचन पदार्थ किंचित्साधम्यद्वारेणैव दृष्टान्तीकुर्वतां भवतामतिप्रसङ्गः सङ्गच्छते नच जिनायतनविधापनादौ पृथिव्यादिजीववधेऽपि न गुणस्तथाहि तद्दर्शनाद्गुणानुरागितया भव्या नां बोधलाभः पूजातिशयविलोकनादिना च मनाप्रसादस्ततः समाधिस्ततश्च क्रमेण निश्रेयसप्राप्तिरिति तथा च पञ्चलिङ्गोकारः। पुठवाड्याण जइ बिहु हो इविणसो जिणालयाहिती। तवि सयाविसुदिवि सनिय मनुअच्छिणुकंपा ॥ १ ॥ रायाहिंतो बुद्दा विरपाररकंति जेण पुठवाई। इत्तोनिव्वाणगयात्रवाहियाआभवमिमाणं ॥२॥ रोगिसिरावेहाइवस्तुविष्वकिरियावस्तुप्पउत्ताउ। परिणामसुंदरच्चियचिहासेबाहजोगेवित्ति ॥३॥ वैदिकवधविधाने तु न कं चि त्पुण्याज्जनानुगुणं गुणं पश्यामः अथ विप्रेभ्यः पुरोडाशादिप्रदानेन पुण्यानुबन्धी गुणोऽस्त्येवेति चेत् न पवित्रसुव दिप्रदानमात्रेणैव पुण्योपार्जनसम्भवात् कपणपशगणव्यपरोपणसमुत्थमांसदानं केवलं मेव व्यनक्ति अथ न प्रदानमात्र पशवधक्रियायाः फलं किं तु भूत्वादिकं यदाह श्रुति: "खेतं वायव्यमज
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy