SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ स्थाहादमञ्जरी। ७५ तत्वं शङ्गनीयं तत्कारिणां यातिकानां लोके पूज्यत्वदर्शनादिति तदेतन्न दक्षागा क्षमते चोदं वैषण हुष्टान्तानोमसाधकतमत्वादय:पिण्डादयो हि पनादिमावान्तरापन्नाः सन्तः सलिलतरणादिक्रियासमर्थाः नच वैदिक मन्त्रसंस्कारविधिनापि विशस्यमानानां पहनां काचिदनानुत्पादादिरूपा भावान्तरापतिः प्रतीयते अथ तेषां वधानन्तरं देवतात्तिर्भावान्तरमस्त्यदेतिचे किमत्र प्रमाणं न तावत्प्रत्यचं तस्य संबद्धतमानार्थगाहकत्वात् "सम्बद्धवर्तमानं च गृह्यते चक्षुरादिने" ति वचनात् नाप्यनुमानं तत्प्रतिबद्धलिङ्गानुपलब्धेः नाप्यागमस्तस्याद्यापि विवादास्यदत्वात् अर्थापत्त्युपमानयोस्त्वनुमानान्तर्गततया तद्दूषणेनैव गतार्थत्वम् अथ भवतामपि जिनायतनादिविधाने परिगाामविशेषात्पृथिव्यादिजन्तु जातघातनमपि यथा पुण्याय कल्पत इति कल्पना तथा अस्माकमपि किं ने. प्यते वेदोक्तविधिविधानरूपस्य परिणामविशेषस्य निबिकल्पं तत्रापि भावात् नैवं परिणामविशेषोऽपि स एव शुभफलो यवानन्योपायत्वेन पतनपापकृष्टप्रतनुचैतन्यानां पृथिव्यादिजीवानां वध पि स्वल्पपुण्यव्ययेनापरिमितसुकृतसम्प्राप्ति न पुनरितरः भवत्यक्षे तु सत्वपि तत्तच्छ्रुतिस्मृतिपुराणेतिहासप्रतिपा दि. तेषु यमनियमादिषु स्वर्गावाप्त्युपायेषु तांस्तान् देवानुद्दिश्य प्रतिप्रतीकं कर्तनकदर्थनया कान्दिशीकान् कृपणपञ्चेन्द्रियान् शौनकिकाधिक मारयतां कृत्स्नसु
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy