SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ पृ. प० विषयः १६५ ३१ जिनोतमतोपक्रमः । १६६ ५ सादादमतस्थापनम् । १७१ १७ द्रव्यपर्ययभेदेन वस्तुवैविध्यम् । १७६ १६ सप्तभङ्गौप्ररूपणम् । १७६ २१ सकलादेशविकलादेशाम्यां सप्तमङ्गोवि ध्यम। " २४ सकलादेशस्वरूपम् । १८० ५ विकलादेशस्वरूपम् । १८३ १ स्याहाद पराशङ्कितदोषोद्धारः । १८६ २१ स्याहादस्वरूपनिरूपणम् । १८८ ३२ जिनोतर्दीषातीतत्त्वेन प्राधान्यम् । १६१ १३ नित्यानित्यत्वैकान्तवादे दोषविशेषोद घाटनम् । " १७ नित्यैकान्तवादे सुखदुःखभोगानुपपत्तिः । १६२८ नित्यैकान्तवादे पुण्यपापानुपपत्तिः ” ११ नित्यैकान्तवादे बन्धमोक्षानुपपत्तिः । १६३ ४ अनित्त्यैकान्तवादे सुखदुःखानुपपत्तिः । ११ १४ अनित्त्यै कान्तवादे पुण्यपापानुपपत्तिः । १६४ ३ अनित्य कान्तवादे बन्धमोक्षानुपपत्तिः । १६५ १६ दुर्नीतिनयप्रमाणानामर्थपरिच्छेदकत्वम् । १६६ ११ नयस्य सप्तविधाभिप्रायभेदेन सप्तविधत्त्वम्। " १७ सप्तविधाभिप्रायस्वरूपकथनम् । २०५ २३ प्रमाणस्वरूपलक्षणकथनम् । २०६ ...७ प्रमाणाविभागः ।
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy