SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ पृ० प० (0) विषयः वाभ्युपगमः । १०८ २२ वाचकस्यापि सामान्यविशेषोभयात्मक त्वम् । १०६ ३ शब्दस्य पौङ्गलिकत्त्वम् । १११ १० वस्तुन एकानेकरूपत्त्वम् । ११५ २० सांख्यमताऽऽक्षेपः । ११६ १६ सांख्यपदार्थनिरूपणम् । १२ 99 १२१ १० बुद्दाध्यवसायानुपपत्तिः । १३ अहंकारादिव्यवस्थादूषणम् । १२३ १६ सांख्योक्तपदार्थोद्देशः । १२४ १८ बौद्धमताऽऽक्षेपः । ३ चिच्छक्तौ विषयपरिच्छेद शून्यत्त्वानुपपत्तिः । १२८ १२५ १० प्रमाणप्रमिच्योरभेदानुपपत्तिः । ५ वस्तुमात्रस्य क्षणिकत्त्वम् । १३० २२ अर्थज्ञानयोरुपादानोपादेयभावानुपपत्ति:१३३ १८ योगाचारमतनिरूपणम् । १३६ १६ योगाचाराभिमत बाह्यार्थशून्यत्व खण्डनम् । १४० १२ अर्थज्ञानयोर्भेदसाधनम् । १४२ ९ माध्यमिक मताऽऽक्षेपोपक्रमः । १४४ २ माध्यमिकमतनिरूपणम् । १४५ १० माध्यमिकमतखण्डनम् । १५१ १७ क्षणभङ्गवादस्य निरूपणपूर्वकं दूषणम् । १५७ १० क्षणिकमते वासनानुपपत्तिः । १६१ १४ चार्वाकमतखण्डनम् ।
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy