SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ २०४ स्थाहादमञ्जरी। लम्बमान: पुनरपसंग्रह: धर्माधर्माकाशकालपुगलद्रव्याणामैक्यं व्यत्त्वाभेदादित्यादिर्यथा तद्दव्यत्वादिकं प्रतिजानानस्त हिशेषान्निवानस्तदाभासः यथा द्रव्यत्वमेव तत्त्वं ततोऽर्थान्तरभूतानां द्रव्याणामनुपलब्धेः संग्रहेण गोचरीकृतानामर्थानां विधिपूर्वमनहरणं येनाभिसन्धिना क्रियते स व्यवहारः यथा यत्मत्तद्दव्य पर्यायो वेत्यादिः यः पुनरपारमार्थिक द्रव्यपर्यायप्रविभागमभिप्रेति स व्यवहाराभासः यथा चार्वाकदर्शनं पर्यायार्थि कश्चतुर्दा ऋजुसूत्रः शब्दः समभिरूट एवंभूतश्च ऋजुवर्तमानक्षगा स्थायिपर्यायमानप्राधान्यतः सवयन्नभिप्रायः ऋजुम्वः यथा सुखवित्रतः संप्रत्यस्तीत्यादिः सर्वथा ट्रव्यापलापी पुनस्तदाभास यथा बभूव भवति भविष्यति सुमेरुरित्यादिः तझेदेन तस्य तमेव समर्थ यमानी यथा तथागतमतं कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः तदाभासः यथा बभूव भवति भविष्यति मुमेरुरित्यादयो भिन्न काला: शब्दा भिन्नकालमेवाभिदधति भिन्नकालशब्दत्वात्तादृसिद्धान्यशब्दवदित्यादिः प्रर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं समभिरोहय न्मममिस्ट: इन्दनादिन्द्रः शकनाच्छकः पूर्दारणात् पुरन्दर इत्यादिषु यथा पर्याबध्वनौनामभिधेयनानात्वमेव कक्षीकुर्वाण स्तदाभासः यथेन्द्रः शक्रः पुरन्दर वृत्यादयः शब्दा भिन्नाभिधेया एव भिन्न शब्दत्वात्करिकुरङ्गशब्दवदित्यादिः शब्दानां स्वप्रतिनिमि
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy