SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १६६ साबादमञ्जरी। ज्यत इ.येवंशीलं प्रतिक्षणोत्यादविनाशयोगि किं तत् स्थिरैकं कर्मतापन्न स्थिरमत्पादविनाशयोरनुयायित्वात विकालिवति यदेकं ट्रव्यं स्थिरैकम् एकशब्दोऽत्र साधारणवाची उत्पादे विनाशे च तत्माधारणमन्वयिट्यत्त्वात् यथा चैत्रमैत्रयोरेका जननी साधारणीत्यर्थः इत्यमेव हि तयोरेकाधिकरणतापर्यायाणां कथं चिदने कत्वेऽपि तसा कथंचिदेकत्वात् एवं नयात्मक वस्तु अध्यक्षमपीक्षमाणः पत्यक्षमवलोकयन्नपि हे जिन रागादिजैवत्वात् त्वदातामा सामस्त्येनानन्तधर्मविशिष्टतया जायन्ते ऽवबुध्यन्ते जीवादयः पदार्थी यया सा श्राजा आगमः शासनं तवाज्ञा त्वदाज तां त्वदातां भवत्प्रणीतसराहादमुद्रां यः कश्चिदविवेकी अवमन्यतेवजानाति जात्यपेक्षमेकवचनमवजया वा स पुरुषपशुतिको पिशाचको वा वातो रोगविशेषोऽस्तौति वातको वातकोव वातको वाल इत्यर्थः एवं पिशाचकीव पिशाच की भूताविष्ट इत्यर्थः अत्र वाशब्दः समुच्चयार्थ: उपमानार्थों वा स पुरुषापात्रदो वातकिपिशाचकिभ्यामधिरोहति तुलामित्यर्थ: “वातातीसारपिशाचात्कश्चान्त" इत्यनेन मन्वोंय: कश्चान्तः एवं पिशाचकीत्यपि यथा किल वातेन पिशाचेन वाक्रान्तवपुर्वस्तुतत्वं साक्षातकुर्वन्नपि तदावेशवशादन्यथा पतिपदयते एवमयमपि एकान्तवादाप मारपरवश इति अत्र च जिनेति साभिप्रायं रागादिजेटत्वादि जिनस्ततश्च यः किल विगलितदोषकालुष्यतया
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy