SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ १२० स्थाहादमञ्जरी। लाभादेः स्वामिनि संबन्धात्तथा भोगापवर्गयोः प्रकतिगतयोरपि विवेकाग्रहात्पुरुष संबन्ध इति तदेतदखिलमात्मजालं चिच्छक्तिश्च विषयपरिच्छेदशून्या चेति परस्परविरुदं वचः चितौ संजाने चेतनं चिन्यते वा ऽनयेति चित् सा चेत्वपरपरिच्छेदात्मिका नेष्यते तदा चिच्छक्तिरेव सा न स्याहटवत् न चामूर्तीयाश्चिच्छते बुवौ प्रतिबिम्बोदयो युक्तः तस्य मूर्तधर्मत्वात् न च तथा परिणाममन्तरेण प्रतिसंक्रमो ऽपि युक्तः कथं चित्मक्रियाकताव्यतिरेकेण प्रकृत्यपधाने ऽप्यन्यथात्वानुपपत्तेः अपच्युतपाचौनरूपस्य च सुखदुःखादिभोगव्यपदेशानहत्वात् तत्पच्यवेच पाक्तनरूपत्यागेनोत्तररूपाध्यासिततया सक्रियत्वा'पत्तिः स्फटिकादावपि तथा परिणामेनैव प्रतिबिम्बोदयसमर्थनादन्यथा कथमन्धोपलादी न पतिबिम्बस्तथा परिणामान्य पगमे च बलादायातं चिच्छतेः कतत्वं साक्षाभोक्तत्वं च अथापरिणामिनो भोक्तृशतिरपतिसंक्रमा च परिणामिन्यर्थे पतिसंक्रातेव तहत्तिमनुभवतीति पतञ्जलिवचनादौपचारिक एवायं पतिसंक्रम इति चेतहि उपचारस्तत्वचिन्तायामनुपयोगौति प्रेक्षावतामनुपादेय एवायं तथा च प्रतिपाणिपतीतं सुखदुःखादिसंवेदनं निराश्रयमेव स्थान्न चेदं बुद्ध रुपपन्नं तस्या जडत्वेनाभ्यपगमात् अत एव जडा च बुद्धिरित्यपि विरुद्ध न हि जडस्वरूपायां बुद्धौ विषयाध्यवसायः साध्यमानः साधौय
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy