SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १४८ रायचन्द्रजैनशास्त्रमालायाम् । कस्वच्छताया इव परतोपि प्रभवन् दृष्टः । यथा हि स्फटिकस्वच्छतायाः स्वरूपपरिणामसमर्थत्वे सति कदाचिन्नीलहरितपीततमालकदलीकांचन पात्रोपाश्रययुक्तत्वान्नीलो हरितः पीत इति त्रिविधः परिणामविकारो दृष्टस्तथोपयोगस्यानादिमिथ्यादर्शनाज्ञानाविरतिस्वभाववस्त्वंतरभूतमोहयुक्तत्वान्मिथ्यादर्शनमज्ञानमविरतिरिति त्रिविधः परिणामविकारो दृष्टव्यः ॥ ८९ ॥ अथात्मनस्त्रिविधपरिणामविकारस्य कर्तृत्वं दर्शयति ; - एएस य उवओगो तिविहो सुद्धो णिरंजणो भावो । जं सो करेदि भावं उवओगो तस्स सो कत्ता ॥ ९० ॥ एतेषु चोपयोगस्त्रिविधः शुद्धो निरंजनो भावः । यं करोति भावमुपयोगस्तस्य स कर्त्ता ॥ ९० ॥ अथैवमयमनादिवस्त्वंतरभूतमोहयुक्तत्वादात्मन्युत्प्लवमानेषु मिथ्यादर्शनाज्ञानाविरतिभावेषु परिणामविकारेषु त्रिष्वेतेषु निमित्तभूतेषु परमार्थतः शुद्धनिरंजनानादिनिधनवस्तुसर्वस्वभूतचिन्मात्रभावत्वेनैकविधोप्यशुद्धसांजनानेकभावत्वमापद्यमानस्त्रिविधो भूत्वा स्वशुद्धबुद्धैकस्वभावो जीवस्तथाप्यनादिमोहनीयादिकर्मबंधवशान्मिथ्यात्वाज्ञानाविरतिरूपास्त्रयः परिणामविकाराः संभवति । तत्र शुद्धजीवस्वरूपमुपादेयं मिथ्यात्वादिविकारपरिणामा हेया इति भावार्थः ॥ ८९ ॥ अथात्मनो मिथ्यात्वादित्रिविधपरिणामविकारस्य कर्तृत्वमुपदिशति;एदेसु य एतेषु च मिथ्यादर्शनज्ञानचारित्रेषूदयागतेषु निमित्तभूतेषु सत्सु उवओगो ज्ञानदर्शनोपयोगलक्षणत्वादुपयोग आत्मा तिविहो कृष्णनीलपीतत्रिविधोपाधिपरिणतस्फटिक भवति । परमार्थेन तु सुद्धो शुद्धो रागादिभावकर्मरहितः णिरंजणो निरंजन ज्ञानावरणादिद्रव्यकर्माजनरहितः । पुनश्च कथंभूतः । भावो भावपदार्थः । अखंडैकप्रतिभासमयज्ञानस्व किसी समय काला हरा पीला जो तमाल केला कंचनके पात्रकी समीपतायुक्ततासे नीला हरा पीला ऐसा तीन प्रकार परिणामका विकार दीखता है उसीतरह आत्मा के उपयोगके अनादि मिथ्यादर्शन अज्ञान अविरति स्वभावरूप जो अन्य वस्तुभूत मोह उसके साथ मिथ्यादर्शन अज्ञान अविरति ऐसे तीन प्रकार परिणामविकार जानना || भावार्थआत्माके उपयोगमें ये तीन प्रकारके परिणामविकार अनादिकर्मके निमित्त से हैं ऐसा नहीं कि पहले शुद्ध ही था अब यह नवीन हुआ है । ऐसे होय तो सिद्धों के भी नवीन होना चाहिये सो ऐसा है नहीं यह जानना ॥ ८९ ॥ आगे आत्मा के इन तीन प्रकारके परिणाम विकारोंका कर्तापना दिखलाते हैं;[ एतेषु च ] मिध्यात्व अज्ञान अविरति इन तीनोंका अनादिसे निमित्त होनेपर [ उपयोगः ] आत्माका उपयोग [ शुद्धः ] शुद्ध नयकर एक शुद्ध [ निरंजनः ] निरंजन है तौभी [ त्रिविधः भावः ] मिध्यादर्शन अज्ञान अविरति इस तरह तीन प्रकार परिणामवाला है । [ सः ] वह आत्मा [ यं ] इन तीनोंमेंसे जिस [ भावं ]
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy