________________
१०४
रायचन्द्रजैनशास्त्रमालायाम् । कुतो जीवस्य वर्णादिभिः सह तादात्म्यलक्षणः संबंधो नास्तीति चेत्,
तत्थभवे जीवाणं संसारत्थाण होति वण्णादी। संसारपमुक्काणं णत्थि हु वण्णादओ केई ॥ ६१ ॥
तत्र भवे जीवानां संसारस्थानां भवंति वर्णादयः। ___ संसारप्रमुक्तानां न संति खलु वर्णादयः केचित् ॥ ६१॥ यत्किल सर्वास्खप्यवस्थासु यदात्मकत्वेन व्याप्तं भवति तदात्मकत्वव्याप्तिशून्यं न भवति तस्य तैः सह तादात्म्यलक्षणः संबंधः स्यात् । ततः सर्वास्वप्यवस्थासु वर्णाद्यात्मकत्वव्याप्तस्य भवतो वर्णाद्यात्मकत्वव्याप्तिशून्यस्याभवतश्च पुद्गलस्य वर्णादिभिः सह तादात्म्यलक्षणः संबंधः स्यात् । संसारावस्थायां कथंचिद्वर्णाद्यात्मकत्वव्याप्तस्य भवतो वर्णाइति प्रतिपादनमुख्यत्वेन द्वादशगाथाभिः द्वितीयांतराधिकारो व्याख्यातः । अतः परं जीवस्य निश्चयेन वर्णादितादात्म्यसंबंधो नास्तीति पुनरपि दृढीकरणाथ गाथाष्टकपर्यंत व्याख्यानं करोति । तत्रादौ संसारिजीवस्य व्यवहारेण वर्णादितादात्म्यं भवति मुक्तावस्थायां नास्तीति ज्ञापनार्थ तत्थभवे इत्यादिसूत्रमेकं । ततःपरं जीवस्य वर्णादितादात्म्यमस्तीति दुरभिनिवेशे सति जीवाभावो दूषणं प्राप्नोतीति कथनमुख्यत्वेन जीवो चेवहि इत्यादिगाथात्रयं । तदनंतरमेकेंद्रियादिचतुर्दशजीवसमासानां जीवेन सह शुद्धनिश्चयनयेन तादात्म्यं नास्तीति कथनार्थं तथैव वर्णादितादात्म्यनिषेधार्थ च एकं च दोणि इत्यादिगाथात्रयं । ततश्च मिथ्यादृष्टयादिचतुर्दशगुणस्थानानामपि जीवेन सह शुद्धनिश्चयनयेन तादात्म्यनिराकरणार्थं तथैवाभ्यंतरे रागादितादात्म्यनिषेधार्थं च मोहणकम्म इत्यादिसूत्रमेकं । एवमष्टगाथाभिस्तृतीयस्थले समुदायपातनिका । तद्यथा-अथ कथं जीवस्य वर्णादिभिः सह तादात्म्यलक्षणसंबंधो नास्तीति पृष्ठे प्रत्युत्तरं ददाति;-तत्थभवे जीवाणं संसारत्थाण होति वण्णादी तत्र विवक्षिताविवक्षितभवे संसारस्थानां जीवानामशुद्धनयेन वर्णादयो भवंति संसारपमुक्काणं संसारप्रमुक्तानां णत्थि दु वण्णादओ केई पुद्गलस्य वर्णादितादात्म्यसंबंधाभावात् । केवलज्ञानादि
आगे पूछते हैं कि वर्णादिके साथ जीवका तादात्म्य संबंध क्यों नहीं है ? उसका उत्तर कहते हैं;-[वर्णादयः ] वर्ण आदिक हैं वे [ संसारस्थानां जीवानां ] संसारमें तिष्ठते हुए जीवोंके [ तत्र भवे ] उस संसारमें [भवंति ] होते हैं [संसारप्रमुक्तानां ] संसारसे छूटे हुए ( मुक्त हुए ) जीवोंके [खलु] निश्चयकर [वर्णादयः केचित् ] वर्णादिक कोईभी [न संति ] नहीं हैं । इसलिये तादात्म्यसंबंध भी नहीं है ॥ टीका-जो निश्चयकर सब अवस्थाओंमें तत्स्वरूपकर व्याप्त हो और उस स्वरूपकी व्याप्तिकर रहित न हो उस वस्तु के साथ उन भावोंका तादात्म्यसंबंध है । इसलिये सब ही अवस्थाओंमें वर्णादि स्वरूप पनेकर व्याप्त होता है और वर्णादिककी व्याप्तिकर शून्य न होता जो पुद्गल द्रव्य उसका वर्णादिक भावोंके साथ तादा