SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ सरः] द्रव्यातिरिक्तधर्माक्षेपपरिहारः 65 तत्त्वमुक्ताकलापः . धर्मो निर्धर्मकश्चेत्कथमिव भविता सोऽभिलापादियोग्यो धर्मेणान्येन योगे स च भवति तथेत्यव्यवस्थेति चेन्न। कश्विद्धर्मो ऽपि धर्मो स्फुट सर्वार्थसिद्धिः अतस्तद्भङ्गमनूद्य प्रत्याह-धर्म इत्यादिना । अयमर्थः यस्त्वया कश्चिद्धर्म इष्यते स निर्धर्मकस्सधर्मको वा? आये तस्य शब्दवाच्यत्वं न स्यात् । अविशिष्टस्य व्युत्पत्त्याद्यगोचरत्वात् । 1* सर्वधीशब्दानां विशिष्टविषयत्वं च भवतां भाष्यादिपूक्तं । आनन्ददायिनी अयमर्थ इति-त्वयेति । परसिद्धेन परो बोधनीय इति न्यायान्न व्याघात इति भावः। आये इति । वाच्यत्वाभावाद्भवन्मतानुरोधेन तुच्छत्वं स्यादिति भावः। शब्दगोचरत्वाभावे हेतुः अविशिष्टस्येति । अविशिष्टेऽपि व्युत्पत्तिरास्त्वित्यत्राह-सर्वधीशब्दानामिति । अविशिष्टस्य सकलप्र. माणबाह्यतया धीगोचरत्वाभावेन व्युत्पत्तिविषयत्वाभावान्न शब्दमात्र भावप्रकाशः .. 1* सर्वधीशब्दानामित्यादि-ज्ञानत्वव्यापकं किञ्चिदवच्छिन्नविशेष्यताकत्वं निरवच्छिन्नविशेष्यताकत्वाभावो वा; संसर्गताप्रकारता भिन्नज्ञानीयविषयतात्वव्यापकं किञ्चिदवच्छिन्नत्वं वा; शब्दत्वव्यापकं निरवच्छिन्नविषयत्वाप्रयोजकत्वं चेत्यर्थः । एतेन सर्वसंमतज्ञानवैलक्षण्यात् निर्विकल्पस्य विशिष्टविषयकत्वाभावमभ्युपगच्छतामर्धवैनाशिकादीनां मते SARVARTHA.
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy