SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीमता वेङ्कटनाथदेशिकमणिना विरचिताः प्रबन्धाः १. यादवाभ्युदयः २. हंससंदेशः, ३. सुभाषितनीवी, इति काव्यानि ॥ संकल्पसूर्योदयः दशाकं प्रबोधचन्द्रोदयप्रतिभटं नाटकम् ॥ १. श्री हयग्रीवस्तोत्रं, २. देवनायकपञ्चाशत् , इत्यादीनि द्वात्रिंशत् (३२) स्तोत्राणि ॥ १. यज्ञोपवीतप्रतिष्ठा, २. आराधनक्रमः, ३. हरिदिनतिलकम् , ४. न्यासविंशतिः, ५. न्यासदशकम्, ६. वैश्वदेवकारिका, ७. न्यासविंशतिव्याख्या, ८. श्री पाञ्चरात्ररक्षा, ९. सच्चरित्ररक्षा, १०. निक्षेपरक्षा चैत्यमी सांप्रदायिक धर्मनिबन्धाः ॥ शिल्पार्थसारः शिल्पशास्त्रे ग्रन्थः ॥ १. रसभौमामृतम्, २. वृक्षभौमामृतम् इति वैद्यशास्त्रे ग्रन्थौ॥ भूगोलनिर्णयः पुराणानुसारी भूगोलादिप्रमाणनिर्णयप्रदर्शकः तघ्याख्या च ॥ १. मीमांसापादुका, २. सेश्वरमीमांसा चेति मीमांसापूर्वकाण्डव्याख्यारूपौ प्रबन्धौ ॥ १. तत्वमुक्ताकलापः, २. तव्याख्या सर्वार्थसिद्धिः, ३. न्यायसिद्धाञ्जनम् , ४. न्यायपरिशुद्धिः, ५. परमतभङ्गः इति सिद्धान्तप्रकरणग्रन्थाः ॥ १. अधिकरणसारावलिः, २. शतदूषणी, ३. तत्वटीका ४. अधिकरणदर्पणः, ५ चकारसमर्थनम् इति ब्रह्मसूत्रभाष्यप्रस्थानपरिष्कारकप्रबन्धाः ॥ १. ईशावास्योपनिषद्भाष्यम् २. गीतार्थसंग्रहरक्षा ३. गीतातात्पर्यचन्द्रिका चेत्युपनिषत्प्रस्थानपरिष्कारकाः प्रबन्धाः ।।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy