SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ ग्रन्थोद्धारणनैपुणीमनुपमा संशोधनाद्यैरल कुर्वाणा इतिहासतत्त्वविबुधाः प्राप्ता उपाध्यायताम् ॥१०॥ श्रीमङ्गला न्यायविशारदान्विताः.. श्रीन्यायतीर्था मुनयः प्रवर्तकाः । पातञ्जलव्याकरणीयभाष्यधी महार्णवाऽन्तर्विहितप्रवेशकाः ॥ ११ ॥ व्याख्यानवाचस्पतयो विज्ञानव्यवसायिनः। तपस्यानिरतात्मानः श्रीभक्तिविजयर्षयः ॥ १२ ॥ हेमोदितव्याकरणप्रतिष्ठिताः सैद्धान्तिकाः साक्षरसिंहसाधवः । प्राज्ञाश्च विद्याविजयाः सुभाषकाः सद्यः सुसन्दर्भकलाकलाधराः ॥१३॥ अल्पे वयस्यपि समर्जितशाब्दशास्त्र___ ज्ञानोदयाः सहृदया मुनयो मृगेन्द्राः । एवं परेऽपि बहवो मुनयः सकर्णाः शान्तिप्रिया यदनघक्रममर्चयन्ति ॥ १४ ॥ प्रौढप्रभावभाजो जगदुषकारा जयान्ति ते गुरवः । शास्त्रविशारदजैनाचार्यश्रीविजयधर्मसूरीन्द्राः ॥ १५ ॥ दिशभिः कुलकम् ।
SR No.022390
Book TitlePraman Paribhasha
Original Sutra AuthorN/A
AuthorDharmsuri, Nyayvijay
PublisherHarashchand Bhurabhai
Publication Year1914
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy