SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ __अहम् । अथ टीकाकृतः प्रशस्तिः। जयति श्रीअनेकान्तकान्तसिद्धान्ततोयतः । शान्ताशेषतृषो देवो देवार्यों जगदीश्वरः ॥१॥ वादं व्यधाद् भगवता जितवांस्तु कर्म भिलभवन्नपि मुमोच न चन्द्रभूतिम् । विस्माययनिति जगत् महता महिम्ना हर्षाय कस्य न भवेद् गुरुगौतमर्षिः ? ॥२॥ युक्तः सुधर्मसभयाऽप्यभयः सुधर्मा साधर्मभावरहितो भगवान् सुधर्मा । 'श्रीशासनाधिप ज़िनाधिप वर्धमान पट्टोदयाद्रिसविता सविताऽस्तु शस्तम् ॥ ३॥ जम्बूस्वामिप्रभृतिगुरुमिभूरिभिः सूरिभिश्चाऽ लंचक्राणं क्रमत इह तत्पदृरूपं पयोजम् । आतेनाना अभिविकसितं साधुसिंद्धान्तसारै आँवध्वान्तोद्दलनकुशलैर्भानुभिर्भानुमन्तः॥४॥ येषां चाननपद्ममद्भुतरसं दृष्ट्वा मुदामेदुरौ सूर्याचन्द्रमसौ गवेषणकृतेऽलब्धस्य तस्यान्वहम् ।
SR No.022390
Book TitlePraman Paribhasha
Original Sutra AuthorN/A
AuthorDharmsuri, Nyayvijay
PublisherHarashchand Bhurabhai
Publication Year1914
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy