SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ न्ययालङ्कारालङ्कृता । १६७ नयविषयीकृतवस्तुधर्मस्य भेदवृत्तिप्राधान्येन भेदव्यपदेशेन वा क्रमेणाभिधायि वचनं विकलादेशः । यथा खलु सकलादेशस्वभावं प्रमाणवाक्यं स्वविषये प्रवर्त्तमानं विधिप्रतिषेधाभ्यां सप्तभङ्गीमनुगन्त, तथैव विकला देशस्वभावं नयवाक्यमपि द्रष्टव्यम् । प्रमाणसप्तभङ्गीवच्चैतस्य विचारः करणीयः, नयसङ्गभङ्गीष्वपि प्रतिभङ्गं स्यात्कारस्य एवकारस्य च प्रयोगसद्भावात् ; तासां विकलादेशभावादेव सकलादेशरूपायाः प्रमाणसप्तभङ्ग्या विशेषव्यवस्थापनात् । विकलादेशस्वभावा हि नयसप्तभङ्गी, वस्त्वंशमात्रमरूपकत्वात् । सकलादेशस्वभावा तु प्रमाणसप्तभङ्गी सम्पूर्णवस्तुप्ररूपकत्वादिति । नयस्य फलमभ्यूहनीयम् । नवरमिह श्रमाणवच्च वस्त्वेकदेशतास निधानीय इति । तथाचालौकिकीयं रत्नप्रभसुवर्णावली " या प्रश्नाद विधिपर्युदासभिदया बाघच्युता सप्तधा धर्म धर्ममपेक्ष्य वाक्यरचनाऽनेकात्मके वस्तुनि । निर्दोषा निरदोश देव ! भवता सा सप्तभङ्गी यया जल्पन् जल्परणाङ्गणे विजयते वादी विपक्षं क्षणात् " ॥ १ ॥ सम्मतिपर्यवसाने च "जेण विणा लोगस्स वि ववहारों सव्वहा न निव्वडई । तस्स भुवणेकगुरुणो णमो अणगंतवायस्स” ॥ १॥ इति ॥ १०॥ इत्याचार्यश्रीविजयधर्मसूरीश्वर विहितायाः प्रमाणपरिभा पाया वृशिभूते मुनिश्री न्यायविजयप्रणीते न्यायालङ्कारे आगमनय सप्तभङ्गीस्वरूपचर्चाचतुरचतुर्थः परिच्छेदः ॥ ४ ॥ MARP
SR No.022390
Book TitlePraman Paribhasha
Original Sutra AuthorN/A
AuthorDharmsuri, Nyayvijay
PublisherHarashchand Bhurabhai
Publication Year1914
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy