SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १६६ प्रमाणपरिभाषासम्भवति, समकालमेकत्र नानागुणानां परस्परविरुद्धानामसम्भवात् , प्रतिक्षणं वस्तुनो भेदात् । सम्भवे वा तदाश्रयस्य तावत्प्रकारेण भेदापत्तेः ॥ १ ॥ . नाप्यात्मरूपेण, नानागुणानां सम्बन्धिन आत्मरूपस्य च भिन्नत्वात् इतरथाऽमीषां भेदव्याघातात् । २ । नाप्यर्थेन, स्वाश्रयार्थस्यापि नानात्वात्, अपरथा नाना. गुणाश्रयस्यैकत्वविरोधात् । ३। . नापि सम्बन्धेन, सम्बन्धस्य सम्बन्धिभेदेन भेदोपलब्धेः । ४ । नाप्युपकारण, तैः क्रियमाणस्योपकारस्य पतिलियतरूपस्यानेकत्वात् । अनेकोपकारिभिः क्रियमाणस्योपकार स्यैकत्वविरोधात् । ५ । । । - नाप गुणिदेशेन, गुणिदेशस्यापि प्रतिगुणं भेदात्तदभेदे भिन्नार्थगुणानामपि गुणिदेशाभेदप्रसक्तः । ६। . . नापि संसर्गेण, संसर्गस्य संसर्गिभेदेन भेदात् तदभेदे संसर्गिभेदविरोधात् । ७ । .. नापि शब्देन, शब्दस्यार्थभेदेन भिन्नत्वात्, सर्वगुणानामेकशब्दवाच्यत्वे सर्वार्थानामेकशब्दवाच्यत्वापत्तेः । ८ । एवं तत्त्वतोऽस्तित्वादीनामेकत्रार्थेऽभेदवृत्तेरसम्भवे कालादिभिः भिन्नात्मनामभेदोपचारः क्रियते । तदेवं निरूपिताभ्यामभेदवृत्यभेदाध्यारोपाभ्यां प्रमाणसिद्धानन्तधर्मात्मकस्य वस्तुनः समसमयमभिधायकं वचः सकलादेशः प्रमाणवाक्यापरपर्याय इति व्यवस्थितम् ॥ ९ ॥ , विकलादेश निर्देिशति विपरीतो विकलादेशः ॥ १० ॥
SR No.022390
Book TitlePraman Paribhasha
Original Sutra AuthorN/A
AuthorDharmsuri, Nyayvijay
PublisherHarashchand Bhurabhai
Publication Year1914
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy