________________
११२
शास्त्रवार्तासमुच्चयः ।
[प्रथमः तेरनुभवात् ते अशनीया-पिपासे अदनेच्छा-जलपानेच्छारूपत्वादात्मधर्मावेव, न प्राणधर्माविति न प्राण एवात्मेत्यर्थः । भूतधर्मस्थूलत्व-गौरत्वादिसामानाधिकरण्येनाहन्त्वस्य 'अहं स्थूलः' इति 'अहं गौरः' इत्येवमनुभवात् कायाकारपरिणतं भूतमेवात्मेति प्राचीनचार्वाकमतं नोक्तदोषालिङ्गितमित्याशयवान् आत्मनो भूतपरिणामशरीररूपत्वे प्रागुक्तं दोषं विस्मरन्नेव परः शङ्कते-मातृचैतन्यजे ह्ययं सुते तस्मिन् न दोषः स्यादिति-मातृचैतन्यजे-मातृचैतन्यप्रभवे,सुते तस्मिन्पुत्रशरीरगते चैतन्ये अभ्युपगम्यमाने सति, अयम्-उक्तो दोषः, न स्यात्न भवेत् , अयमाशयः-चैतन्यं चेतनोपादानकमेव नाचेतनोपादानकमिति नियम बलादेव पूर्वापरचैतन्येषु हेतुतयाऽनुगत आत्माऽभ्युपगम्यते, न च तथाऽऽभ्युपगमनेन किञ्चित् प्रयोजनम् , सुतचैतन्यं प्रति मातृचैतन्यस्य हेतुत्वादेवोक्तनियमोपपत्तेः, मातृचैतन्यं व्यवहितं सत् कथं सुतचैतन्यं प्रत्युपादानमिति तु नाशयम् , व्यवहितस्यापि सुषुप्तिप्राक्कालीनविकल्पस्य जागरविकल्पहेतुत्वदर्शनात् ; न च मातृचैतन्यं विलक्षणत्वात् सुतचैतन्यं प्रति कारणं न सम्भवतीति वाच्यम् , विलक्षणयोरपि हेतु-हेतुमद्भावस्य दर्शनात् , कथमन्यथा वृश्चिकादिव गोमयादपि वृश्चिकस्य प्रादुर्भावः, तथा च पुत्रचैतन्येऽपि माता-पितृशुक्रशोणिताभ्यासरसायनादिनानाहेतुकत्वमविरुद्धमिति । अत्रोत्तरमावेदयति-न न भावेऽस्य मातरीति-अस्य-सुतचैतन्यहेतुचैतन्यस्य, मातरि-मातृशरीरे, भावे सत्त्वे भ्युपगम्यमाने सति, 'न न' इत्यनन्तरं दोष इत्यनुवर्तते, दोषो न इति न, निषेधद्वयस्य प्रकृतार्थावधारणपरत्वाद् दोष एवेत्यर्थः, स च दोष इत्थमवसातव्यः-मातृचैतन्यं यदि सुतचैतन्यं प्रति कारणं भवेत् तर्हि गर्भस्थोऽपि बालो मात्रनुभवजन्य-तत्समानविषयकानुभववान् भवेत् , एवं सति मात्रनुभूतमप्यर्थं मातृवत् स्मरेदेव, गोमयाद् वृश्चिकाच्च वृश्चिकप्रादुर्भावो भवतीत्यभ्युपगच्छामो वयमपि, नैतावता विलक्षणयोर्हेतु-हेतुमद्भावः सिद्ध्यति, गोमयप्रभववृश्चिकाद् विजातीयस्यैव वृश्चिकस्य वृश्चिकप्रभवत्वाभ्युपगमात् , तथा च विजातीयवृश्चिकं प्रति गोमयस्य हेतुत्वम् , तद्विजातीयवृश्चिकं प्रति वृश्चिकस्य हेतुत्वमित्येवं विशिष्य हेतुहेतुमद्भावस्य सम्भवेऽपि चैतन्ये विशेषादर्शनाच्चैतन्ये चैतन्यमेव हेतुः, न तु मातृशरीरादिकम् , प्रज्ञामेधादिविशेषेऽप्यन्तरणतया समानजातीयपूर्वाभ्यास एव हेतुः, अन्यथैकमातृ-पितृकयोर्युगपजातयोर्यमजयो