SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २/२ ० पर्यायप्ररूपणायां दिगम्बरमतप्रकाशनम् । ११५ ___ विशेषावश्यकभाष्ये '“भावो अ तस्स पज्जाओ” (वि.आ.भा. ५४) इत्येवं पर्यायलक्षणमुक्तम् । अत्र वृत्तौ “उपयोगलक्षणः परिणतिलक्षणो वा भावो द्रव्यस्य पर्यायः” (वि.आ.भा. ५४ वृ.) इति व्याख्यातम् । अग्रे च विशेषावश्यकभाष्यवृत्तौ तैरेव “पर्यायाः पर्यवाः पर्यया धर्मा इत्यनर्थान्तरम्” (वि.आ.भा.८३ प वृ.) इत्येवं पर्यायनामान्तराणि दर्शितानि । स्याद्वादमञ्जर्यां श्रीमल्लिषेणसूरिभिरपि “पर्ययः पर्यवः पर्याय इत्यनर्थान्तरम्” (अन्य.व्य.२३ वृ.) इत्येवमुक्तम् । ___ दिङ्नागप्रणीतस्य न्यायप्रवेशकशास्त्रस्य वृत्तौ शिष्यहिताभिधानायां श्रीहरिभद्रसूरिभिः “धर्मः पर्याय म इति अनर्थान्तरम्” (न्या.प्र.सू.१२/वृ.पृ.३९) इत्येवम् ओघत उक्तम् । दशवैकालिकहारिभद्रीवृत्तौ अपि “पर्यायो विशेषो धर्म इति अनर्थान्तरम्” (द.वै.१/१/निर्यु.८/वृ.पृ.३२) इत्युक्तम् । धवलायाम् “एष एव सदादिः अविभागप्रतिच्छेदनपर्यन्तः सङ्ग्रहप्रस्तारः क्षणिकत्वेन विवक्षितः वाचक-क भेदेन च भेदमापन्नो विशेषविस्तारः = पर्यायः” (ध.९/४/१-४५/१७०/२) इत्येवं पर्यायलक्षणमुक्तम् । र्णि ___तत्त्वार्थराजवार्तिके “तस्य मिथो भवनं प्रति विरोध्यविरोधिनां धर्माणाम् उपात्ताऽनुपात्तहेतुकानां ... शब्दान्तरात्मलाभनिमित्तत्वाद् अर्पितव्यवहारविषयोऽवस्थाविशेषः = पर्यायः” (त.सू.रा.वा.१/२९/४/ पृ.८९) ।। इत्येवम् उक्तम् । उत्पत्ति-स्थिति-ज्ञप्तिषु मिथो विरुद्धाः = नारक-मनुष्यादि-नील-पीतादि-मित्रत्व (विशे.) विशेषावश्यभाष्यम ४९॥वेद छ : 'द्रव्यनो भाव पर्याय उपाय.' तेनी वृत्तिमा श्रीउभयंद्रસૂરિજીએ જણાવેલ છે કે “ઉપયોગસ્વરૂપ અથવા પરિણતિસ્વરૂપ ભાવ એ દ્રવ્યનો પર્યાય કહેવાય.' છું પર્યાચિના પર્યાયવાચક શબ્દો છે (अग्रे च.) भाग ७५२ तेमोश्रीभे ४ विशेषावश्यमाध्यवृत्तिमा पर्यायन। समानार्थ शो बताdi ४॥वेस छ ? 'पर्याय, पर्यव, पर्यय, धर्म ( धर्म) मा शोना अर्थमा ३२७ नथी.' स्याद्वाहभरीभां श्रीमसिषासूरमे ५९॥ ४९॥वेस छ ? 'पर्यय, पर्यव, पाय - ॥ शो समानार्थी छ.' अ (હિ) દિનાગ નામના બૌદ્ધાચાર્યે રચેલ ન્યાયપ્રવેશકશાસ્ત્ર ઉપર શ્રીહરિભદ્રસૂરિજીએ શિષ્યહિતા કે નામની વ્યાખ્યા બનાવી છે. તેમાં ઓઘથી જણાવેલ છે કે “ધર્મ કહો કે પર્યાય કહો, અર્થમાં કોઈ ફરક વા નથી.' દશવૈકાલિકહારિભદ્રીવૃત્તિમાં પણ કહે છે કે “પર્યાય, વિશેષ ધર્મ – આ શબ્દોના અર્થમાં તફાવત નથી.” આ પર્યાય : દિગંબરસાહિત્યમાં / (धवला.) पक्षमा छ 'सत्था भने भविमाप्रतिछे सुधा ॥ ४ संय(नयसंमत)विस्तार ક્ષણિસ્વરૂપે વિવક્ષિત બને, શબ્દભેદથી ભેદને પામેલો તે વિશેષવિસ્તાર પર્યાય કહેવાય.” __(तत्त्वा.) तत्वार्थ२०४ातिभा यार्थ ४९॥वे छे 'स्वामावि नैमित्ति, ५२५२. मस्तित्व પ્રત્યે કે ઉત્પત્તિ પ્રત્યે વિરોધને ધરાવનારા અથવા અવિરુદ્ધ ગુણધર્મો અમુક શબ્દના વ્યવહારના (=પ્રયોગના) લાભનું નિમિત્ત હોવાથી વિવક્ષિત વ્યવહારનો વિષય બનનારી દ્રવ્યની વિશેષ અવસ્થા પર્યાય કહેવાય છે.” અકલંકાચાર્યનું તાત્પર્ય એ છે કે વસ્તુના કેટલાક ગુણધર્મો વિરોધી હોય છે. જેમ 1. भावश्च तस्य पर्यायः।
SR No.022378
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 01
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages432
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy