SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ प्र०सा० मास्टी० ॥१२॥ अ०५ धर्म संवर्धयंतु श्रियमभिरमयंवर्पयंत्विष्टकामान् कैवल्यश्रीकटाक्षानपि जिनचरणाः संजयंतु सदा वै ।। २५ ॥ आज्ञैश्वर्यमकार्यकार्यविचयैः संतानवद्धिर्जयः सौभाग्यं धनधान्याद्धिरभयं निःशेषशत्रुक्षयः । पांडित्यं कविता परार्थपरता कार्तज्ञमोजस्विता मानित्वं विनयो जयश्च भवतादर्हत्प्रसादेन कः ॥ २६ ॥ कांताः कांतिकलानुरागमधुराः पुण्यास्त्रिवर्णोद्धुरा भृत्याः स्वाम्यनुरक्तिशक्तिरुचिरा इच्योतन्मदाः कुंजराः । वाहास्तर्जितशक्रसूर्यतुरगाः शौर्योद्धताः पत्तयो भूयासुर्भवतां जिनेंद्रचरणांभोजप्रसादात्सदा ॥ २७ ॥ गांभीर्यपौदार्यमजर्यमार्यशौर्य सशौंडीर्यमवार्यवीर्यम् । धैर्य विपद्यार्जवमार्यभक्तिः संपद्यतां श्रीजिनपूजनाद्वः ॥२८॥ इंद्रको आशीर्वाद दे ॥ २४॥ वह एसे ह कि “ आयु" इत्यादि ग्यारह आशीर्वाचक श्लोक कर यष्टाके शिरपर अक्षत आदिका क्षेपण करे ॥ २५ से ३५॥ यह आशीर्वाद विधि हुई । उसके बाद यष्टा “ यज्ञोचितं " इत्यादि बोलकर जनेऊ आदिक यज्ञदीक्षाके ॥१२॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy