SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ आधीभिराधिभिरवाविषयीकृताया निर्गत्य मातुरुदराजनयन् मुदं यः। लोकोत्तराणि बुभुजेत्र सुखान्यजस्रं श्रेयांसि स जयतु न सदायम् ॥ २१८ ॥ समयाधिगमास्तमोहतंद्रे स्वयमुद्दध्य झटित्यपास्तसंगम् । प्रशमैकरसो चरत्तपो यः स जिनोयं हरतां भवज्वरं नः।। २१९ ॥ यः सम्यक्त्वरमावगाढहगुपष्टंभात्समं वेदिता द्रष्टा विश्वमुपेक्षिताप्तपरमानंदोध्यतिष्ठद्गिरम् । स्फूर्जत्तीर्थकरत्वनामसुकृतोद्रेकादनुपाणतीं दिव्यां सभ्यसमीहितार्थकथनी नस्तत् स्फुरत्वेष नः॥ २२० ॥ योष्टादशशीलसहस्रसंयुक्तैश्चतुरशीतिगुणलक्षैः । परिणम्य कृत्स्नकर्मच्युतोष्ट भजते गुणान् सचेहास्ताम् ॥ २२१॥ एतत्पंचकं पठित्वा कल्याणपंचकस्थापनाभिव्यक्तये प्रतिमायां पुष्पांजलिं क्षिपेत् । इति सिद्धामरसाक्षाज्जीवन् मुक्तिश्रियं स्वसात्कृत्य ।। भजतो जगतो पत्युः कंकणमिह मोक्षयाम्येषः ॥ २२२ ।। बोलकर पांचकल्याणोंके प्रगट करनेकेलिये प्रतिमाके आगे पुष्पांजलि चढावे ॥२१७ से २२१ ॥ " इति" इत्यादि श्लोक तथा “ओं" इत्यादि बोलकर प्रतिमाके आगे पुष्प क्षेपण
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy