________________
५० सा०
॥१०१॥
20
प्रशमसुखैकर सिकत्वस्थापनार्थे जिनोपरि पुष्पांजलिं क्षिपेत् ।
विजयस्व जिनाधीश स्वयंभूरद्य खल्वसि । वक्ति स्वायंभुवं ज्योतिः शिवप्रस्थानमेव नः१०० दुग्धां कामामयं चित्तं सुद्रव्यादिचतुष्टयी । एनामेवेयमन्येतु सुष्टुत्साहोयमेधताम् ।। १०१ ॥ कुंभतां तत्परं ज्योतिः प्रीयंतां प्राणिनोऽखिलाः । भव्यात्मानः प्रबुध्यतां छिद्यतां कर्मशृंखलाः निर्मलोन्मुद्रितानंतशक्तिचेतयितृत्वतः । ज्ञानं निःसीमशर्मात्मन् बिंदन प्रतपत्पदे ॥ १०३ ॥ इमं विधिं नियोगेन साधर्मप्रणयेन वा । वाचाल्येमहि कृत्ये तु त्वादृशो जाग्रयुः स्वयम् १०४ इति स्तुतो शिवोद्योगं लौकांतिकसुरैः सुरैः । कृतनिःक्रमकल्याणं स्थापयाम्यत्र तं प्रभुम् १०५ निःक्रमणकल्याणोपक्रमस्थापनाय चंदनालुलितपुष्पाक्षतं प्रतिमोपरि क्षिपेत् ।
न्यग्रोधो मदगंध सर्जमुशनश्यामे शिरीषोईता - मेते ते किल नागसर्जजटिनः श्रीतिंदुकः पाटलः । जंब्बश्वत्थकपित्थनंदक विठाम्रावंजुलश्चंपको
जीयासु बकुलोत्र वांशिकंधव शालश्च दीक्षाद्रुमाः ॥ १०६ ॥
लिये भगवानके ऊपर पुष्पोंकी अंजलि क्षेपण करे । ९९ ॥ उसके वाद प्रभुके वैराग्य होनेके समय लौकांतिक देवोंकर “ विजयस्व " इत्यादि छह श्लोकोंसे स्तुति करना । १०० । १०१ | १०२ १०३।१०४ । १०५ ॥ फिर तपकल्याणका आरंभ स्थापन करनेके लिये चंदनसे मिश्रित
CGOODCC00000000
मा०दी ●
अ० ४
॥१०१॥