SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १३ सिद्धार्थाक्षतसत्फलोद्गमनिशा दूर्वादिमैत्रीधुघा कांडमुखोद्धृतेन जिन संप्रोक्षयामि श्रियै ॥ ६८ ॥ प्रोक्षणकप्रणयनम् । एताभिरेव च स्त्रीभिः प्रतिष्ठायोग्यमूलादिवर्तनं कारयेत् । बिल्वोदुंबर चंपकास्त्र बकुलन्यग्रोधनीषार्जुनपृक्षाशोक पलाशपिप्पलदलमच्छादितश्रीमुखैः । पुण्या शोष्य सरितडाग सरसी पूर्वोरुतीर्थंबुभिः पूर्णै: पूर्णमनोरथैरिव कुटैः कुर्वे निषेकं विभोः ।। ६९ । ओं णमो अरहंताणं सव्वसरीरावच्छिदे महाभूप आय ३ गिव्ह ३ स्वाहा । एष मंत्र उत्तरत्रापि योज्यः । द्वादशपलवाभिषेकः । दूर्वापद्मकदनागुरुयवश्रीखंड बर्हिस्तिलै— द्यावर्तकजातिकुंदकुसुमैः स्वर्णार्जुनव्रीहिभिः । भूम्य प्राप्त पवित्र गोमयनदीकूलोद्यमृद्रोचना सिद्धार्थैश्व समं भृतैः सुपयसा कुंभैः प्रभुं स्नापये ॥ ७० ॥ वड़, कदंब, अर्जुन, पाकर, अशोक, ढाक, पीपल इन बारह वृक्षोंके पत्तोंसे ढके हुए जलके कलशोंसे " ओं णमो ” इत्यादि मंत्र बोलकर अभिषेक करे ॥ ६९ ॥ यह द्वादश पल्लवका
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy