SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ प्रसा० धूलीपल्लवमंगलौषधिफलत्वग्मूलसर्वोषधी भाटी संपृक्ताखिलतीर्थवारिसुभृतैमैत्रातिपूतैः कुटैः । अ०४ अष्टाभिः स्वपदे स्थितं स्थिर मुदा वेद्यांचलं चारु तद् विंबं चाकरशुद्धिसेचनमिदं तज्जातकर्मार्पये ॥ ६६ ॥ एतत्रयं पठित्वा कलशेषु पुष्पाक्षतोदकं क्षिपेत् । गोठंदशृंगतो गजपतेर्दतान्महातीर्थतः शैलेंद्रा नृपतोरणादुरुसरित्तीराच्च पद्माकरात् । आनीताभिरुपस्कृतेन शुचिभिर्मुद्भिः सुतीर्थाभसा पूर्णेन स्नपयामि हेमकलशेनाा जिनाचा मुदा ॥ ६७ ॥ शिल्प्यादीन् संमान्य सूत्रधारेण धूलीकलशाभिषेकः । कुल्याभिषेकः । कुल्याभिः शुचिभिः सतोः स्वसुरपो पित्रोश्च पत्यात्मजैः संयुक्ताभिरशल्पिकाभिरनिशं सक्ताभिरहन्मते । इत्यादि बोलकर कारीगर आदिका सत्कार करके शुद्धवालू आदिसे अभिषेक करे ॥ ६७ ॥४॥ " कुल्यामिः " इत्यादि बोलकर उत्तम कुलकी स्त्रियोंसे प्रोक्षण (जलसे अभिषेक) करावे ॥१६॥ ॥६८॥ इन्हीं स्त्रियोंसे प्रतिष्ठा योग्य उवटना करावे । वेल, ऊमर, चंपा, आम, वकुल,
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy