SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ब TO ENTO ॥९ ॥ - - अष्टादशदोषविवर्जिताय स्वाहा । जात्यकुंकुमपिंजारतजातिपुष्पाक्षतं तस्या अन्यासा च प्रतिष्ठेयमाना-भाण्टी नामुपरि क्षिपेत् । गर्भावतारणं । अ०४ दृक्शुद्धयादिविशेषवद्धसुकृतस्कंधेग्रसांगिकस्फूर्जच्छुष्मणि विश्वकर्माण निजव्यापारयोग्यं वपुः । स्रष्टुमस्तभरस्त्रिबोधरुचिभागास्यन योर्काब्दवद् गर्भ मातुरिभाकृतिर्वसति वै सोत्रावतीर्णः प्रभुः ॥ २९ ॥ इत्युक्त्वा प्रणतामहत्तरिकया निर्दिश्यमाना पृथक स्थानाख्यादिभिदा जिनेंद्रजननीमभ्यर्च्य नुत्वा स्फुटं । नाचं पत्रमुदाभिनीय पितरं चापृच्छय जग्मुः पदं स्वं शक्राः स जयत्ययं जिनपतेर्गर्भावतारोत्सवः ॥ ३०॥ जिनमातृपूजनार्थ भद्रासनगर्भनिवेशितप्रतिमाग्रे पुष्पांजलिं क्षिपेत् । अट्टैः सिद्धचारित्रशांतिभक्तिभिरादरात् । गर्भावतारकल्याणक्रिया तत्यास सूरिभिः॥३१॥ जिनमाताके पूजनके लिये सिंहासन ( भद्रासन ) में स्थापित प्रतिमाके आगे पुष्पांजलि क्षेपण करे ॥ २९॥३०॥ उसके बाद वे इंद्र सिद्धभक्ति चारित्रभक्ति शांतिभक्ति-इन तीनोंको 21॥१०॥ करके गर्भावतार कल्याणकी समाप्ति करें॥३१॥ इस तरह गर्भावतार कल्याणककी विधि - न्छन्
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy