SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ प्र० सा० UCon जगज्जयोज्जागरिणां कषायद्विषां न केनापि जितं जिनेंद्रम् । आवर्जयंतामृजितार्जितोजामूर्जाप्तये त्वामजितेर्चयामि ॥ २१९ ॥ I ओं ह्रीं अजिते ........ ......... पराजितारेर पराजितास्त्रैरप्याश्रितस्यारिपराजयाय । जगत्प्रभोरत्र महे महामि पराजिते त्वामपराजिते ॥ २२० ॥ ओं ह्रीं अपराजिते ..... ...ess । व्यामोहनिद्रां भुवनानि जंभ विशंत्युद्धरतो जिनस्य । वितन्वतां यज्ञमजन्यहंत्रीं त्वा देवि जंभे परिपूजयामि ।। २२१ ॥ ओं ह्रीं जंभे ..... । चिरं जगन्मोहविषेणसुप्तं स्याद्वादमंत्रेण विबोधयंतम् । श्रीबुद्धमाराधयतां हि मोहे त्वां मोहयंतीमहितान्महामि ॥ २२२ ॥ ओं ह्रीं मोहे..... .......... ............ ... । बोलकर अजिताको जलादि चढावे ॥ २१९ ॥ “ पराजि" इत्यादि तथा "ओं ह्रीं" बोलकर | अपराजिताको जलादि आठ द्रव्य चढावे ॥ २२० ॥ “ व्यामोह" इत्यादि तथा "ओं ह्रीं" | बोलकर जंभा देवी पर जलादि चढावे ॥ २२१ ॥ “ चिरं" इत्यादि तथा "ओं ह्रीं” बोलकर मा०वी० अ० ३ ॥ ८० ॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy