SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ प्र०सा० भाटी० . .... ॥६८॥ अ०३ ओं ह्रीं अजितयक्षाय इदं......... श्रीवृक्षकेतननतो धनुदंडखेटवज्ञाब्यसव्यसय इंदुसितोंषुजस्थः। ब्रह्मासरश्वधितिखड्गवरप्रदानव्यग्रान्यपाणिरुपयातु चतुर्मुखोर्चाम् ॥१३८॥ ओं ह्रीं ब्रह्मयक्षाय इदं........................................ । त्रिशुलदंडान्वितवामहस्तः करेक्षसूत्रं त्वपरे फले च । बिभ्रत्सितो गंडककेतुभक्तो लात्वीश्वरोच! वृषगस्त्रिनेत्रः ॥ १३९ ॥ ओं ह्रीं ईश्वरयक्षाय इदं............................ शुभ्रो धनुर्बभ्रुफलाढयसव्यहस्तोन्यहस्तेषु गदेष्टदानः । लुलायलक्ष्मप्रणतस्त्रिवत्रः प्रमोदता हंसचरः कुमारः ।। १४०॥ ओं ह्रीं कुमारयक्षाय इदं....... यक्षो हरित्सपरशूपरिमाष्टपाणिः कौख्यकाक्षमणिखेटकदंडमुद्राः । बिभ्रच्चतुर्भिरपरैः शिखिगः किरांकनम्रः प्रतृप्यतु यथार्थचतुर्मुखाख्यः १४१||H 2“ त्रिशूलदंड " इत्यादि तथा ओं ह्रीं बोलकर ईश्वर यक्षको अर्घ चढावे ॥ १३९ ॥ “ शुभ्रो-: धनु" इत्यादि तथा ओं ह्रीं बोलकर कुमारयक्षको अर्घ चढावे ॥१४० ॥ “ यक्षो हरित " इत्यादि तथा ओं ह्रीं बोलकर चतुर्मुख यक्षको अर्घ चढावे ॥ १४१ ॥“पातालकः" newल ॥६८॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy