SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ मृगारुहं कुंतकरापसव्यकरं सखेटा भयसव्यहस्तम् । श्यामांगमब्जध्वजदेवसेव्यं पुष्पाख्य यक्षं परितर्पयामि ।। १३४ ॥ ओं ह्रीं पुष्पयक्षाय इदं.. .... । सिंहादिरोहस्य सदंडशूलसव्यान्यपाणेः कुटिलाननस्य । कृष्णत्विषः स्वस्तिककेतुभक्तर्मातंगयक्षस्य करोमि पूजाम् ॥ १३५॥ ओं ही मातंगयक्षाय इदं....................... यजे स्वधित्युद्यफलाक्षमाला वरांकवामान्यकरं त्रिनेत्रम् । कपोतपत्रं प्रभयाख्यया च श्यामं कृतेंदुध्वजदेवसेवम् ।। १३६ ॥ ओं ह्रीं श्यामयक्षाय इदं..... सहाक्षमाला वरदानशक्तिफलाय सव्यापरपाणियुग्मः । स्वारूढकूमों मकरांकभक्तो गृह्णातु पूजामजितः सिताभः ।। १३७ ॥ पुष्पयक्षको अर्घ चढावे ॥ १३४ ॥ “ सिंहादि इत्यादि तथा ओं ह्रीं बोलकर मातंगयक्षको अर्घ चढावे ॥ १३५ ॥ ' यजेस्वधि" इत्यादि तथा ओं ह्रीं बोलकर श्यामयक्षको अर्घ 5||चढावे ॥ १३६ ॥ सहाक्षमाला " इत्यादि तथा ओं ह्रीं बोलकर अजितयक्षको अर्घ चढावे ॥ १३७ ॥ " श्रीवृक्ष" इत्यादि तथा ओं ह्रीं बोलकर ब्रह्म यक्षको अर्घ चढावे ॥१३८ ॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy