SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ .. .. . .... .... . . कन्सन्छन् ओं देवदत्तायै........ स्वर्लक्ष्मीमदखंडिकुंडनगरश्रीकाममाविधो नाथानुकविशेषकस्य माहपी सिद्धार्थधात्रीपतेः । अंबां दुर्दमदुःषमासहचरद्धर्मश्रुतेः सन्मते योयज्मि प्रियकारिण प्रियकरी त्वास्मिन् प्रतिष्ठोत्सवे ।। ८०॥ ओं प्रियकारिण्यै इदं.............................................. नाभेयाधर्हदेवाः स्वभिहितमरुदेव्यादयः कोशलादि क्ष्माभून्नाभ्यादिदिव्यो हृदयसरसिजे भासमानाःसमये । पूर्णा प्राप्यमाणा निजतनुजगुणग्रामगाढानुरागैः प्रत्याहृत्यांतरायान् प्रथयत जगतां यमुच्चैः प्रमोदम् ॥ ८१॥ इति पूर्णार्घम् । इत्येता जिनमातरः सुदृगनुस्यूताखिलश्रीघना श्लेषानंदनिदानपुण्यरचना चाय॑श्चतुर्विशतिः । बोलकर देवत्ताको अर्घ चढावे ॥ ७९ ॥ "स्वर्लक्ष्मी " इत्यादि तथा ओं ह्रीं बोलकर प्रियकारिणीको अर्घ चढावे ॥ ८० ॥ “ नाभेया " इत्यादि पढकर पूर्णार्घ चढावे ॥ ८१ ॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy