SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ न्छ . स्वामिन् संवौषट् कृतावाहनस्य द्विष्टांतेनोटंकितस्थापनस्य । स्वं निर्नेक्तुं ते वषट्कार जाग्रत् सान्निध्यस्य प्रारभेयाष्टधेष्टिम् ॥ ५॥ ओं ह्रीं अर्ह श्रीपरमब्रह्म अत्रावतरावतर संवौषट् । अनेन कर्णिकामध्ये पुष्पांजलिं प्रयुज्या-51 वाहयेत् । ओं ही अर्ह श्री परमब्रह्म अत्र तिष्ठ तिष्ठ ठ । अनेन तद्वत् प्रतिष्ठयेत् । ओं इत्यादि। मम सन्निहितं भव भव वषट् । अनेन तद्वत्संनिधापयेत् । आह्वानादिपुरस्सरपूजावप्सरप्रार्थना । अथ पूजा। चंचद्रनमरीचिकांचनकनगंगारनालश्रुतश्रीखंडस्फुटिकादिवासितमहातीर्थीबुधाराश्रिया। इंतं दुःकृतमेतया स्वसमयाभ्यासोद्यतैराश्रिता सत्कुर्वीय मुदा पुराणपुरुष त्वत्पादपीठस्थलीम् ॥ ६ ॥ ओं ह्रीं अर्ह श्री परब्रह्म.. ...........................नीरधारा । इमैः संतापार्चिः सपदि जयदृप्तः परिमल प्रथामूर्च्छद्घाणैरनिषदृगंशुव्यतिकरात् । करे फिर पूजा करना आरंभ करे ॥५॥" चंचद्रत्न " इत्यादि और 'ओं ह्रीं' कहकर जलधारा चढावे ॥६॥ “ इमैः” इत्यादि तथा 'ओं ह्रीं पढकर चंदन चढावे ॥७॥" सुगंधि" सन्न
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy